________________
RER
विशेषा
बृहद्वत्तिः ।
॥५९८॥
अथ क्षेत्रे क्षेत्रेषु चानुयोगमाह- -
'खेत्तम्मि उ अणओगो तिरियं लोगम्मि जम्मि वा खेत्ते । अड्ढाइयदीवेसुं छलहवीसाए खेत्तेसुं ॥१४०१॥
क्षेत्रे पुनरयमनुयोगः, तयथा- तिर्यग्लोकक्षेत्रे योऽनुयोगः प्रवर्तते, यत्र वा ग्राम-नगरादौ, व्याख्यानसभादौ वा क्षेत्रे स्थितोऽनुयोगकर्ताऽनुयोगं करोति, एष क्षेत्रेऽनुयोगः क्षेत्रानुयोग उच्यते । क्षेत्रेष्वनुयोगः कः ?, इत्याह- योर्धतृतीयद्वीप-समुद्रान्तवतिक्षेत्रेषु प्रवर्तते, सार्धपञ्चविंशतिजनपदरूपेषु वाऽऽर्यक्षेत्रेष्विति । उक्तः षड्विधक्षेत्रानुयोगः ॥ १४०१ ॥
अथ तावद्भेदमेव कालानुयोगमाह__ कोलस्स समयरूवण कालाण तदाइ जाव सव्वद्धा। कालेणानिलावहारो कालेहि उ सेसकायाणं ॥१४०२॥
कालस्यानुयोगः कः ?, इत्याह- 'समयरूवण त्ति' उत्पलपत्रशतभेद-पट-शाटिकापाटनादिदृष्टान्तैः समयस्य प्ररूपणेत्यर्थः । कालानां त्वनुयोगः 'तदाइ जाव सम्बद्ध ति समयमादौ कृत्वा यावत् सर्वाद्धायाः प्ररूपणेत्यर्थः । कालेनाऽनुयोगोऽनिलापहारः । इदमुक्तं भवति- 'बादरपर्याप्तवायुकायिका वैक्रियशरीरे वर्तमाना अद्धापल्योपमस्यासंख्येयभागेनापहियन्त इत्येवं या प्ररूपणा स कालेनानुयोगः' इत्येवं कोट्याचार्यटोकायां विवृतम् । अन्यत्र त्वनुयोगद्वारादिषु वैक्रियशरीरिणो वायवः क्षेत्रपल्योपमासंख्येयभागप्रदेशपरिमाणा दृश्यन्ते । तत्वं तु केवलिनो विदन्ति । शेषाणां तु पृथिव्यादिकायानां यथासंभवं कालैरनुयोगः, तद्यथा- 'पैजत्तबायरानलअसंखया होति आवलियवग्गा' इति, आवलिकायां यावन्तः समयास्तेषां वर्गः क्रियते, तथाविधेषु चासंख्यातेषु वर्गेषु यावन्तः समयास्तत्प्रमाणा बादरपर्याप्ततेजःकायिका भवन्ति । तथा, प्रत्युत्पन्नत्रसकायिका असंख्येयाभिरुत्सर्पिण्य-ऽवसर्पिणीभिरपहियन्ते । एवं पृथिव्यादिष्वपि यथासंभवं वाच्यमिति ॥ १४०२ ॥
अथ काले कालेषु चानुयोगमाहकॉलम्मि बीयपोरिसि समासु तिसु दोसु वा वि कालेसु । पवयणस्सेगवयाइवयणाणं सोलसण्हं तु॥१४०३॥
, क्षेत्रे त्वनुयोगस्तिर्यग्लोके यस्मिन् वा क्षेत्रे । अर्धतृतीयद्वीपेष्वधषविशेषु क्षेत्रेषु ॥ १४॥ २ कालस्य समयरूपणा कालानां तदादि यावत् सर्वादा । कालेनानिलापहारः कालैस्तु शेषकायाणाम् ॥ १४०२॥ ३ पर्याप्तबादरानलासंख्येयका भवन्त्यावलिकावर्गाः । • काले द्वितीयपौरुष्यां समासु तिमषु द्वयोवापि कालयोः । वचनस्यैकवचनादिवचनानां षोडशानां तु ॥ १४.३ ॥
ER५९८॥
For Peso
Use Only