________________
विशेषा०
॥४५९॥
परिहारमाह'निदेसमेत्तमुत्तं वक्खाणिजइ सवित्थरं तमिह । अहवा सुयस्य भणियं लक्खणमिह तं चउण्हं पि ॥ ९८४ ॥
निर्देशमात्रमेव लक्षणस्य प्रागुक्तम्- निर्दिष्टमेव पूर्व लक्षणम् , न तु तथाविधव्याख्यया व्याख्यातमित्यर्थः । इह त्वनुगमे व्याख्यानप्रस्तावात् सविस्तरं तद् व्याख्यायते । अथवा, स क्षायोपशमिको भावः श्रुतसामायिकस्यैव पूर्व लक्षणमुपपद्यते, इह तु श्रद्धान-ज्ञान-देशविरति-सर्वविरतिरूपं चतुर्णामपि सम्यक्त्व-श्रुत-देशचारित्र-सर्वचारित्रसामायिकानां लक्षणमुच्यत इति विशेषः।।९८४॥
अथ नयद्वारे आक्षेपमाहभणिया नयप्पमाणे भण्णंतीहं नया पुणो कीस ? । मूलद्दारे य पुणो एएसिं को णु विणिओगो ? ॥९८५॥
ननु पूर्व नयप्रमाणे भणिता एव नयाः, किमिहोपोद्धाते पुनरपि भण्यन्ते ?; तथा, वक्ष्यमाणे चतुर्थे नयलक्षणे मूलानुयोगद्वारे भणिष्यन्ते । तदमीषा पूर्वमनेकशो भणितानां पुनर्भणने को विनियोगः किं फलम् ?, न किश्चिदित्यर्थः ।। ९८५॥
अत्र परिहारमाह"जे च्चिय नयप्पमाणे ते चिय इहइं सवित्थरा भणिया । ज तमुवक्कममेत्तं वक्खाणमिणं अणुगमो त्ति ॥९८६॥
य एव प्राक् प्रमाणद्वारे संक्षेपमात्रेण नया उक्ताः, त एवेह सविस्तरा भणिताः, अग्रे भणिष्यन्त इति भावः । कुतः, यतस्तदध्ययनोपक्रमणरूपमुपक्रममात्रम् , एतत् त्वर्थानुगम इति कृत्वा नयानां व्याख्यानमिति ॥ ९८६ ॥ परिहारान्तरमाहअहवा तत्थ पमाणं इहं सरूवावहारणं तेसिं । तत्तोवकंता वा इह तदणुमयावयारोऽयं ॥ ९८७ ॥ अथवा, प्रमाणद्वाराधिकारात् प्रमीयते वस्त्वेभिरिति प्रमाणं भावमात्र नयानां तत्राभिहितम्, इह तूपोद्धातनिर्युक्त्यनुगमे
, निर्देशमात्रमुक्तं व्याख्यायते सविस्तरं तदिह । अथवा श्रुतस्य भणितं लक्षणमिह तच्चतुर्णामपि ॥ ९८४ ॥ २ घ. छ. 'ति शे'। ३ भणिता नयप्रमाणे भण्यन्त इह नयाः पुनः कस्मात् ।। मूलद्वारे च पुनरतेषां को नु विनियोगः ॥ ९८५ ॥ ४ प. छ, 'णे मौला' । •५ य एवं नयप्रमाणे त एवंह सविस्तरा भणिताः । यत् तदुपक्रममा व्याख्यानमिदमनुगम इति ॥ ९८६ ॥ ६ क. ग. 'णे ति चि'। • अथवा तत्र प्रमाणमिह स्वरूपावहारणं तेषाम् । तत्रोपक्रान्ता वा इह तदनुमतावतारोऽयम् ।। ५८७ ॥
PENHALPAPACIDCOOPER
SAMAADSARDAROSCONTEMPLEASVALOCALMAG
॥४५९॥
For Posod
es Only