SearchBrowseAboutContactDonate
Page Preview
Page 62
Loading...
Download File
Download File
Page Text
________________ बृहदत्तिः विशेषा. ॥४६०11 A PAIRSSISRCISISTRATORS तेषां सरूपव्याख्यानम्, अथवा, तत्रोपक्रान्ताः, इह त्वयं तदनुमतावतारश्चिन्त्यते । इदमुक्तं भवति-प्रागुपक्रमाधिकारादध्ययनं नयैरुपक्रम्यते, इह तु कस्य नयस्य किं सामायिकमनुमतम् ? इति चिन्त्यते; तथा च वक्ष्यति 'तव संजमो अणुमओ निग्गंथं पवयणं च ववहारो । सहुज्जुसुयाणं पुण निव्वाण संजमो चेव ॥ १॥' तेषां च नयानामिह समवतरणं समवतारो यत्र संभवति तत्र दर्शनीयः, यद् वक्ष्यते- 'मृढनइयं सुयं कालियं तु न नया समोयरंति इहं' इत्यादीति ॥ ९८७॥ मूलद्वारनयैः सहामीषां भेदमाह सामाइयसमुदायत्थमेत्तवावारतप्परा एए । मूलद्दारनया पुण सुत्तप्फासोवओगपरा ॥ ९८८ ॥ सर्वेऽपि चैते नय-प्रमाणोक्ताः, उपोद्घातनियुक्तिद्वारोक्ताश्च नयाः सामायिकसमुदायार्थमात्र व्यापियन्ते, न तु सूत्रार्थविनियोगिनः । वक्ष्यमाणास्तु मूलद्वारनयाः प्रतिपदं मूत्रार्थविषया इति विशेष इति ॥ ९८८ ॥ अथ किंद्वारे आक्षेप-परिहारौ पाहजीवगुणो नाणं तिय भणिए इह किंति का पुणो संका। तंचिय किं जीवाओ अण्णमणन्नं ति संदेहो ॥९८९॥ ननु प्रमाणद्वारभेदे गुणप्रमाणे सामायिक जीवगुणः तत्रापि ज्ञानम्, इत्यायुक्तंत्र 'कि सामायिकम् ?' इति का शङ्का येन किंद्वारमुच्यते ?, इत्याह-' तं चियेत्यादि' तदेव सामायिकं किं जीवादन्यत्, अनन्यद् वा इति संदेहः, तदपनोदाथमिह किंद्वारोपन्यास इति ॥ ९८९॥ अथ कथंद्वारविषयावाक्षेप-परिहारौ पाहभणिए खओवसमियं ति किं पुणो लब्भए कहं तं ति। इह सोच्चिय चिंतिज्जइ किह लब्भइ सो खओवसमो ?॥९९०॥ १ तपः संयमोऽनुमतो नैनन्धं प्रवचनं च व्यवहारः । शब्द-जुसूत्रयोः पुनर्निर्वाणं संयम एवं ॥१॥ २ मूढनयिकं श्रुतं कालिकं तु न नयाः समवतरन्तीह ।। ३ सामायिकसमुदायार्थमावब्यापारतत्परा एते । मूलद्वारनयाः पुनः सूत्रस्पॉपयोगपराः ॥९८८॥ ४ जीवाणो ज्ञानमिति च भाणिते इह किमिति का पुनः शङ्का ! । तदेव किं जीवादन्यदनन्यदिति संदेहः ॥९८९॥ ५ भणिते क्षायोपपामिकर्मिति किं पुनर्लभ्यते कथं तदिति । इह स एव चिन्त्यते कथं बभ्यते स क्षयोपशमः १ ||९९०॥ 2 පමණ ॥४६॥ अस Jan Education Internat For Personal and Private Use Only HAHum.jaineltrary.org
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy