________________
वाहर
विशेषा०
॥४५८॥
अथ निर्गमनं निर्गमः । स च 'कुतः सामायिक निर्गतम् ?' इत्येवंरूपो वक्ष्यते । अत्राक्षेप-परिहारौ प्राह
नणु निग्गमो गउ च्चिय अत्ता-णंतर-परंपरागमओ। तित्थयराईहिंतो आगयमेयं परंपरया ॥ ९८१ ॥
ननु पूर्वमागमद्वार एवात्मा-ऽनन्तर-परम्परागमतस्तीर्थकरादिभ्यः परम्परया समागतमेतत् सामायिकमित्यभिधानात् तीर्थकरादिभ्यो निर्गमनमस्य, इत्यवगतत्वाद् गतार्थ एव निर्गमः, किं पुनरिहोपात्तः इति ॥ ९८१ ॥
परिहारमाह
इह तेसिं चिय भण्णइ निदेसो निग्गमो जहा तं च । उवयातं तेहिंतो खेत्ताइविसेसियं बहुहा ॥ ९८२ ॥
तेषामेव तीर्थकरादीनां सामान्योद्देशमात्रेण प्रागवगतानामिह विशेषाभिधानरूपो निर्देशो भण्यते, यथा श्रीमन्महावीरतीर्थकरादेतत् सामायिकमर्थतो निर्गतम् , मूत्रतस्तु गौतमादिगणधरेभ्यो निर्गतम् , तथा निर्गमश्चेह मिथ्यात्वाविरत्यादितमसस्तेषां तीर्थकरादीनामत्रोच्यते 'अवरविदेहे गामस्स चिंतओ' इत्यादिना ग्रन्थेन । तथा, तच्च सामायिकं बहुधाऽनेकशः क्षेत्र-काल-पुरुष-कारण-प्रत्ययविशेषितं तेभ्यस्तीर्थकरादिभ्यो यथोपयातमागतम् , तच्चेह भण्यत इति विशेषः ॥ ९८२ ।। . अथ लक्षणद्वारविषयमाक्षेपमाह
अज्झयणलक्खणं नणु खओवसमियं गुणप्पमाणे वा । नाणागमाइगहणे भणियं किमिहं पुणो गहणं? ॥९८३॥
लक्ष्यतेऽनेनेति लक्षणम् , तच्च 'सदहण-जाणणा खलु' इत्यादिना सामायिकस्य सावद्ययोगविरत्यादिकं वक्ष्यति । अत्र परः प्रेरयति- नन्वध्ययनस्याऽस्य क्षायोपशमिको भावो लक्षणम, इति प्रागपक्रमभेदरूपे पड़नाम्नि क्षायोपशमिके भावे समवतारादर्थापच्या भणितमेव । अथवा, 'गुणप्रमाणे ज्ञानमिदम्, तत्राप्यागमः' इत्याद्यभिधानादिदं क्षायोपशमिकभावरूपं लक्षणमर्थापच्याभिहितमेव ?, आगमस्य क्षायोपशमिकभावलक्षणत्वात् , किमिहानुगमे लक्षणस्य पुनर्ग्रहणम् ? इति ।। ९८३ ।।
, ननु निगमो गत एवाऽऽत्मा-ऽनन्तर-परम्परागमतः । तीर्थकरादिभ्य आगतमेतत् परम्परया ॥ ९८१ ॥ २ इह तेषामेव भण्यते निर्देशो निर्गमो यथा तच्च । उपयातं तेभ्यः क्षेत्रादिविशेषितं बहुधा ॥ ९८२ ॥ ३ अपरविदेहे ग्रामस्य चिन्तकः । ४ अध्ययनलक्षणं ननु क्षायोपशमिकं गुणप्रमाणे वा । ज्ञाना-ऽऽगमादिग्रहणे भणितं किमिह पुनर्ग्रहणम् ? ।। ९८३ ॥ ५ श्रद्वान ज्ञाने खलु ।
BRASSES
॥४५८॥
Jan Education intem
For Personal and Private Use Only
www.jaineltrary.ory