________________
विशेषा
॥५५८॥
'गिम्ह-सिसिर-वासासुं चउत्थयाईणि बारसंताई । अड्ढापकंतीए जहण्ण-मज्झिमु-क्कोसयतवाणं ॥१२७३॥
स च परिहारस्तपः पुनः परिहारिकाणां प्रस्तुततपो वोढणां ग्रीष्म-शिशिर-वर्षासु प्रत्येकं जघन्यादित्रिविकल्पश्चतुर्थादि तपो ज्ञेय इति । एतदेव व्यक्तीकरोति- 'गिम्हेत्यादि' ग्रीष्म-शिशिर-वर्षासु चतुर्थादीनि द्वादशान्तानि तपांसि विज्ञेयानि । कया। अर्धापकान्त्या । केषां याऽर्धापक्रान्तिः १, इत्याह- जघन्य-मध्यमो-त्कृष्टतपसाम् । इदमुक्तं भवति-ग्रीष्मे सामान्येनैवोष्णकाले जघन्यं तपश्चतुर्थ ते कुर्वन्ति, मध्यमं तु षष्ठम् , उत्कृष्टं पुनरष्टमम् । स्थापना-११२।३॥ एतदेवार्धापक्रान्त्या शिशिरे कुर्वन्ति । तत्रार्धस्याऽसमप्रविभागरूपस्यैकदेशस्य वैकादिपदात्मकस्यापक्रमणमवस्थानम् , शेषस्य तु यादिपदसंघातरूपस्यैकदेशस्योर्ध्वं गमनं यस्यां रचनायां सासमयपरिभाषयार्धापक्रान्तिरुच्यते । तत्र चतुर्थ-षष्ठा-ऽष्टमानि ग्रीष्मे प्रोक्तानि । एतेषां मध्यादेकदेशश्चतुर्थलक्षणोऽपक्रामत्यवतिष्ठते, शेष | तु षष्ठा-ऽष्टमपदव्यमूर्ध्व शिशिरे गच्छति, तृतीयं तु दशमलक्षणं पदं मील्यते । ततश्च जघन्यतः षष्ठं, मध्यमतोऽष्टमम् , उत्कृष्टतस्तु दशमं शिशिरे कुर्वन्तीति सिद्धं भवति-२।३।४॥ एतेषां मध्यादेकदेशः षष्ठलक्षणोऽपक्रामति, अष्टम-दशमे तूर्व वर्षासु गच्छतः, तृतीयं त्वतनं द्वादशं मील्यते । ततश्च जघन्यतोऽष्टमम् , मध्यमतस्तु दशमम् , उत्कृष्टतस्तु द्वादशं तपो वर्षासु कुर्वन्ति-३।४।५॥ तदत्र पदत्रयमध्यादेकदेशापक्रान्त्यार्धापक्रान्तिरुक्ता ॥ १२७२ ॥ १२७३ ॥
ननु परिहारिकास्तावदिदमुक्तस्वरूपं तपः कुर्वन्ति, अनुपरिहारिक-कल्पस्थितानां तु का वार्ता ? इत्याह
सेसा उ निययभत्ता पायं भत्तं च ताणमायामं । होइ नवण्हं वि नियमा न कप्पए सेसयं सव्वं ॥१२७४॥
शेषाः पुनरनुपरिहारिक-कल्पस्थिताः पश्चापि पायो नियतभक्ता नित्यभोजिनो भवन्ति । प्रायोग्रहणाद् निजेच्छया कदाचिदुपवासमपि कुर्वन्ति । भक्तं च तेषां सर्वदैवाऽनुपरिहारि-कल्पस्थितानां पारणके परिहारिकाणां च सर्वेषामाचाम्लमेव भवति । शेषं तु विकृति-लेपकदादिकं वस्तु सर्व नवानामपि नियमाद् न कल्पत इति ॥ १२७४ ॥
कियन्ति दिनानि केनेदं तपः कर्तव्यम् ?, इत्याहपरिहारिया-ऽणुपरिहारियाण कप्पट्ठियस्स वि य भत्तं । छ छम्मासा उ तवो अट्ठारसमासिओ कप्पो॥१२७५॥ ।
१ ग्रीष्म-शिशिर वर्षासु चतुर्थकादीनि द्वादशान्तानि । अर्धापक्रान्त्या जघन्य-मध्यमो-त्कृष्टतपसाम् ॥ १२७३ ॥ २ शेषास्तु नियतभक्ताः प्रायो भक्तं च तेषामाचाम्लम् । भवति नवानामपि नियमाद् न कल्पते शेषकं सर्वम् ॥ १२७४ ।।
||५५८॥ ३परिहारिका-ऽनुपरिहारिकाणां कल्पस्थितस्यापि च भक्कम् । षट् पडू मासांस्तु तपोऽष्टादशमासिकः कल्पः ॥ १२७५ ।।
Jan Education interna
For Personal and Private Use Only
www.jaineltrary.ary