________________
विशेषा.
॥५५९॥
एवमुक्तप्रकारेण परिहारिकाणाम् , अनुपरिहारिकाणाम् , कल्पस्थितस्यापि च भक्तं भोजनमाचाम्लेन भवतीति शेषः, षट् षड् । मासान् यथोक्तरूपं तपश्च यथायोग वक्तव्यम् । तत्र परिहारिकास्तावद् ग्रीष्मादिषु पारणके आचाम्लपरिगृहीतचतुर्थादिक्रमेण षड्। मासान् यावत् तपः कुर्वन्ति । ततश्चानुपहारिकाः परिहारिकत्वं प्रतिपद्येत्थमेव षड् मासान् यावत् तपः कुर्वन्ति । परिहारिकाश्च विहिततपसस्तेषामनुपरिहारिकत्वमनुचरत्वं प्रतिपद्यन्ते । ततश्च कल्पस्थित एक एव परिहारिकत्वं प्रतिपद्येत्थमेव पट् मासान् यावत् तपः करोति, एकस्त्वितरेषां मध्यात् कल्पस्थितो वाचनाचार्यो भवति, शेषास्तु सप्ताऽनुचरा भवन्ति । एवमयं परिहारविशुद्धिककल्पोऽष्टादशभिर्मासैः समर्थ्यते ॥ १२७५ ॥ ।
कल्पसमाप्तौ ते किं कुर्वन्ति ?, इत्याह
कैप्पसमत्तीए तयं जिणकप्पं वाउविति गच्छं वा । ठियकप्पे नियमा दो पुरिसजुगाइं ते होंति ॥१२७६।।
कल्पसमाप्तौ चैषां त्रयी गतिः, तद्यथा- कदाचित् पुनरपि 'तयं ति' तमेव परिहारविशुद्धिककल्प प्रतिपद्यन्ते, जिनकल्पं वाऽभ्युपगच्छन्ति, गच्छं वा पुनरप्युपयान्ति प्रविशन्ति । ते च परिहारविशुद्धिका नियमेन स्थितिकल्पे भरतै-रावतप्रथमा-ऽन्तिमजिनतीर्थे द्वे एव पुरुषयुगे यावद् भवन्ति, तीर्थकरसमीपे चामुं कल्पं प्रतिपद्यन्ते- तीर्थकरसमीपे प्रतिपन्नः, अन्यसमीपे वा, नान्यत्रेत्यर्थः । तदेवमभिहितं परिहारविशुद्धिकचारित्रम् ॥ १२७६ ॥
अथ सूक्ष्मसंपरायचारित्रमाहकोवाइ संपराओ तेण जओ संपरीइ संसारं । तं सुहमसंपरायं सुहमो जत्थावसेसो सो ॥ १२७७ ॥ सेढिं विलग्गओ तं विसुज्झमाणं तओ चयंतस्स । तह संकिलिस्समाणं परिणामवसेण विन्नेयं ॥१२७८॥
क्रोधादिः कपायवर्गः संपराय उच्यते । कुतः १, इत्याह- यतः संपरैति पर्यटति संसारमनेनेति संपरायः सूक्ष्मोऽवशेषो यत्र तत् सूक्ष्म संपरायम् । तच्च श्रेणिं विलगत आरोहतो विशुध्यमानकं भवति । तथा, तस्याः प्रच्यवमानस्य संक्लिश्यमानकं परिणामवशेन तद् विज्ञेयमिति ।। १२७७ ॥ १२७८ ॥ १ कल्पसमाप्तौ तजिनकल्पं वोपयन्ति गच्छं वा । स्थितकल्पे नियमाद् दे पुरुषयुगे ते भवन्ति ॥ १२७६ ॥
FO॥५५९॥ २ कोपादिः संपरायस्तेन यतः संपर्येति संसारम् । तत् सूक्ष्मसंपरायं सूक्ष्मो यत्रावशेषः सः ॥ १२७७ ॥ प्रणिं विलगतस्तद् विशुध्यमानं ततश्च्यवमानस्य । तथा संक्लिश्यमानं परिणामवशेन विज्ञेयम् ॥ १२७८ ॥
For Personal and Private Use Only