________________
विशेषा०
बृहद्वृत्तिः ।
॥५५७॥
कल्पः
“आचेलक्कु हेसिअ-सेज्जायर-रायपिंड-किइकम्मे । वय-जिट्ठ-पडिक्कमणे मासं पज्जोसणाकप्पे ॥ १॥" इत्येतस्मिन् दशविधेऽपि कल्पे तेषां स्थितत्वात् । भरतै-रावतशेषद्वाविंशतितीर्थकरसाधूनां, महाविदेहार्हत्साधूनां च स्थितास्थित-
"सिज्जायरपिडम्मि चाउज्जामे य पुरिसजेट्टे य । किइकम्मस्स य करणे चत्तारि अवट्ठिया कप्पा ॥ १॥" एतेषु चतुर्पु कल्पेषु नियमेन तेषामपि स्थितत्वात् , शेषेषु तु षट्सु नियमाभावेनाऽस्थितत्वादिति ॥ १२६८ ॥ १२६९ ॥ अथ परिहारविशुद्धिकं विवृणोतिपरिहारेण विसुद्ध सुद्धो वा तओ जहिं विसेसेण । तं परिहारविरुद्ध परिहारविसुद्धियं नाम ॥ १२७० ॥
तं दुविगप्पं निव्विस्समाण-निविट्ठकाइयवसेणं । परिहारिया-णुपरिहारियस्स कप्पट्ठियस्स वि य ॥१२७१॥
परिहारस्तपोविशेषः, तेन विशुद्धं परिहारविशुद्धम्, अथवा, तकोऽसौ परिहारो विशेषेण शुद्धो यत्र तत्परिहारविशुद्धम् , तदेव स्वार्थिकप्रत्ययोपादानात् परिहारविशुद्धिकं नामेति । एतच्च निर्विशमान-निर्विष्टकायिकभेदाद् द्विविधम् । कस्य पुनरेतच्चारित्रं भवति ?, इत्याह- 'परिहारिएत्यादि' इदमुक्तं भवति-नवको गण इदं प्रतिपद्यते, तद्यथा- चत्वारः परिहारिकाः, चत्वारश्चानुपरिहारिकाः एकस्तु कल्पस्थितः । तत्र परिहारिकाणां तदासेवकत्वादिदं निर्विशमानकमुच्यते, अनुपहारिकाणां कल्पस्थितस्य च विहितवक्ष्यमाणतपसां निर्विष्टकायिकमभिधीयत इति ॥ १२७० ॥ १२७१ ॥
'परिहारेण तपसा विशुद्धम्' इत्युक्तम् , किं पुनरिह परिहारः ?, इत्याहपैरिहारो पुण परिहारियाण सो गिम्ह-सिसिर-वासासु। पत्तेयं तिविगप्पो चउत्थयाई तवो नेओ ॥१२७२॥
आचेलक्यौ-देशिक-पाल्यातर-राज-पिण्ड-कृतिकर्माणि । व्रत-ज्येष्ठ-प्रतिक्रमणानि मासं पयूषणाकल्पः॥१॥ २ शयातरपिण्डे चातुर्यामे च पुरुषज्येष्ठे च । कृतिकर्मणश्च करणे चत्वारोऽवस्थिताः कल्पाः ॥७॥ ३ परिहारेण विश्ववं शुद्धो वा सको यत्र विशेषण। तत् परिहारविशुद्ध परिहारविशुद्धिकं नाम ॥ १२७.॥
तद् द्विविकल्पं निर्विशमान-निर्विष्टकायिकवशेन । परिहारिका-नुपरिहारिकाणां कल्पस्थितस्यापि च ॥ १२७१ ॥ ४ परिहारः पुनः परिहारिकाणां स ग्रीष्म-शिशिर-वर्षासु । प्रत्येकं त्रिविकल्पश्चतुर्थादि सपो ज्ञेयः ॥ १२७२ ॥
नयम
॥५५७॥
Jan Education Internat
For Personal and Private Use Only