SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ विशेषा० बृहद्वृत्तिः । ॥५५७॥ कल्पः “आचेलक्कु हेसिअ-सेज्जायर-रायपिंड-किइकम्मे । वय-जिट्ठ-पडिक्कमणे मासं पज्जोसणाकप्पे ॥ १॥" इत्येतस्मिन् दशविधेऽपि कल्पे तेषां स्थितत्वात् । भरतै-रावतशेषद्वाविंशतितीर्थकरसाधूनां, महाविदेहार्हत्साधूनां च स्थितास्थित- "सिज्जायरपिडम्मि चाउज्जामे य पुरिसजेट्टे य । किइकम्मस्स य करणे चत्तारि अवट्ठिया कप्पा ॥ १॥" एतेषु चतुर्पु कल्पेषु नियमेन तेषामपि स्थितत्वात् , शेषेषु तु षट्सु नियमाभावेनाऽस्थितत्वादिति ॥ १२६८ ॥ १२६९ ॥ अथ परिहारविशुद्धिकं विवृणोतिपरिहारेण विसुद्ध सुद्धो वा तओ जहिं विसेसेण । तं परिहारविरुद्ध परिहारविसुद्धियं नाम ॥ १२७० ॥ तं दुविगप्पं निव्विस्समाण-निविट्ठकाइयवसेणं । परिहारिया-णुपरिहारियस्स कप्पट्ठियस्स वि य ॥१२७१॥ परिहारस्तपोविशेषः, तेन विशुद्धं परिहारविशुद्धम्, अथवा, तकोऽसौ परिहारो विशेषेण शुद्धो यत्र तत्परिहारविशुद्धम् , तदेव स्वार्थिकप्रत्ययोपादानात् परिहारविशुद्धिकं नामेति । एतच्च निर्विशमान-निर्विष्टकायिकभेदाद् द्विविधम् । कस्य पुनरेतच्चारित्रं भवति ?, इत्याह- 'परिहारिएत्यादि' इदमुक्तं भवति-नवको गण इदं प्रतिपद्यते, तद्यथा- चत्वारः परिहारिकाः, चत्वारश्चानुपरिहारिकाः एकस्तु कल्पस्थितः । तत्र परिहारिकाणां तदासेवकत्वादिदं निर्विशमानकमुच्यते, अनुपहारिकाणां कल्पस्थितस्य च विहितवक्ष्यमाणतपसां निर्विष्टकायिकमभिधीयत इति ॥ १२७० ॥ १२७१ ॥ 'परिहारेण तपसा विशुद्धम्' इत्युक्तम् , किं पुनरिह परिहारः ?, इत्याहपैरिहारो पुण परिहारियाण सो गिम्ह-सिसिर-वासासु। पत्तेयं तिविगप्पो चउत्थयाई तवो नेओ ॥१२७२॥ आचेलक्यौ-देशिक-पाल्यातर-राज-पिण्ड-कृतिकर्माणि । व्रत-ज्येष्ठ-प्रतिक्रमणानि मासं पयूषणाकल्पः॥१॥ २ शयातरपिण्डे चातुर्यामे च पुरुषज्येष्ठे च । कृतिकर्मणश्च करणे चत्वारोऽवस्थिताः कल्पाः ॥७॥ ३ परिहारेण विश्ववं शुद्धो वा सको यत्र विशेषण। तत् परिहारविशुद्ध परिहारविशुद्धिकं नाम ॥ १२७.॥ तद् द्विविकल्पं निर्विशमान-निर्विष्टकायिकवशेन । परिहारिका-नुपरिहारिकाणां कल्पस्थितस्यापि च ॥ १२७१ ॥ ४ परिहारः पुनः परिहारिकाणां स ग्रीष्म-शिशिर-वर्षासु । प्रत्येकं त्रिविकल्पश्चतुर्थादि सपो ज्ञेयः ॥ १२७२ ॥ नयम ॥५५७॥ Jan Education Internat For Personal and Private Use Only
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy