SearchBrowseAboutContactDonate
Page Preview
Page 158
Loading...
Download File
Download File
Page Text
________________ विशेषा ॥५५६॥ गो जो पुणताचवत । यः पुनस्तदव अत्रोत्तरमाहनणु भणियं सव्वं चिय सामाइयमिणं विसुद्धिओ भिन्नं । सावजविरइमइयं को वयलोवो विसुद्धीए ॥१२६६॥ बृहद्वत्तिः । ननूक्तं सर्वमेवेदं चारित्रमविशेषतः सावद्ययोगविरतिसामान्यात् सामायिकमेव, छेदादिविशुद्धिविशेषविशेष्यमाणमन्यथात्वं प्रतिपद्यते । ततः को नाम विशिष्टतरायां विशुद्धौ प्रतिपद्यमानायां व्रतलोपः?-न कश्चिदित्यर्थः ॥ १२६६ ॥ कुतः १, इत्याह__ उन्निक्खमओ भंगो जो पुणतं चिय करेइ सुद्धयरं । सन्नामित्तविसिटुं सुहुमं पिव, तस्स को भंगो ? ॥१२६७॥ उन्निष्क्रामतः प्रव्रज्यात्यागमेव कुर्वतो व्रतभङ्गो भवति । यः पुनस्तदेव प्राग् गृहीतं चारित्रं विशुद्धतरं संपादयति, संज्ञामात्रेण । तु चारित्रं विशिष्टं भिन्नम् , तस्य भङ्गो न भवति, किन्तु सुतरामेव व्रतनमल्यं संपद्यते । यथा सामायिकसंयतस्य 'सुहुमं ति' मूक्ष्मसंपरायं प्रतिपद्यमानस्य, छेदोपस्थापनीयस्य वा परिहारविशुद्धिकमङ्गीकुर्वतो व्रतनिर्मलत्वमिति ॥ १२६७॥ छेदोपस्थापनीयस्य व्याख्यामाहपरियायरस य छेओ जत्थोवट्ठावणं वएसुं च । छेओवट्ठावणमिह तमणइयारे-यरं दुविहं ॥१२६८॥ सेहस्स निरइयारं तित्थंतरसंकमे च तं होज्जा । मूलगुणघाइणो साइयारमुभयं च ठियकप्पे ॥१२६९॥ 'जत्थ त्ति' यत्र चारित्रे पूर्वपर्यायस्य च्छेदः, व्रतेषु चोपस्थापन विधीयते, तदिह च्छेदोपस्थापनम् । तच्च विधा- सातिचारम् , अनतिचारं च । तत्र शिष्यकस्योपस्थापनायां, तीर्थान्तरसंक्रान्तौ वा यदारोप्यते तद् निरतिचारं भवेत् । यत्तु मूलगुणघातिनः पुनरपि समारोप्यते तत् सातिचारम् । एतच्चोभयमपि स्थितकल्प एव भवति, न स्थितास्थितकल्पे । तत्र भरतै-रावतप्रथम-चरमर्तीथकरसाधूनां स्थितकल्प: संपद्यते । यथा ननु भणितं सर्वमेव सामायिकमिदं विशुद्धितो भिन्नम् । सावद्यविरतिमयं को व्रतलोपो विशुखी ॥ १२६६ ॥ २ उनिष्कामतो भागो यः पुनस्तदेव करोति शुद्धतरम् । संज्ञामानविशिष्टं सूक्ष्ममिव, तस्य को भाङ्गः॥ १२६७ ॥ ३ पयायस्य च छदो यत्रोपस्थापनं बतेषु च । छेदोपस्थापनमिह तदनतिचारे तरं द्विविधम् ॥ १२५८॥ क्षस्य निरतिचारं तीर्थान्तरसंक्रमे च तद् भवेत् । मूलगुणघातिनः सातिचारमुभयं च स्थितकल्पे ॥ १२५९॥ For Persone el
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy