SearchBrowseAboutContactDonate
Page Preview
Page 87
Loading...
Download File
Download File
Page Text
________________ विशेषा ० ॥४८५ ॥ Jain Educationa Internation तदेवं तीर्थं प्रतिपाद्य तीर्थकर सिद्धिमाह अलोम - हे तरसीयाय जे भावतित्थमेयं तु । कुव्वंति पगासंति य ते तित्थयरा हियत्थकरा ॥१०४७॥ बृहद्वृत्तिः । हेतु ताच्छील्या ssनुलोम्यतो ये भावतीर्थमेतत् कुर्वन्ति, गुणतः प्रकाशयन्ति च, ते तीर्थकराः । तत्र हेतौ सद्धर्मतीर्थकरणहेतवः "नो हेतु ताच्छील्या ऽऽनुलोम्येषु" इत्यादिना टप्रत्ययविधानात् तीर्थकराः, यथा यशस्करी विद्येत्यादि । ताच्छील्ये - कृतार्था अपि तीर्थकर नामकर्मोदयतः समग्रप्राणिगणानुकम्पापरतया च सद्धर्मतीर्थदेशकत्वात् तीर्थकराः, भरतादिक्षेत्रे प्रथमनरनाथकुलकरादिवदिति । आनुलोम्ये- स्त्री-पुरुष-बाल-वृद्ध-स्थविरकल्पिक जिनकल्पिकादीनामनुरूपोत्सर्गा ऽपवाददेशन याऽनुलोम सद्धर्मतीर्थकरणात् तीर्थकराः, यथा वचनकर इत्यादि । एवंभूतास्तीर्थकराः, अत एव सर्वासुमतां हितस्य मोक्षार्थस्य करणात् हितार्थकराः । तान्, 'वन्दे' इति क्रियासंबन्धात् सर्वत्र कर्मप्राप्तिः । द्वितीयाबहुवचने च प्राकृतत्वादेकारान्तत्वमिति ।। १०४७ ॥ 'भगवंते' इत्येतद् व्याचष्टे - सरि - रूव - सिरि-जस धम्म- पयत्ता मया भगाभिक्खा । ते तेसिमसामण्णा संति जओ तेण भगवंते ॥ १०४८ ॥ वर्यादयः पर्था भगाभिख्या भगसंज्ञास्तावद् मताः प्रोक्ताः । ते च तेषां तीर्थकराणामसामान्या असाधारणाः सन्ति यस्मात् तेन ते भगवन्तः, तान् वन्दे । तत्र स्वाभाविककर्मक्षयजन्य सुरनिर्वर्तितचतुस्त्रिंशदतिशयलक्षणं तेषां परमैश्वर्यम् । तथा , "सेव्वसुरा जइ रूवं अंगुट्टपमाणयं विउब्वेज्जा । जिणपायगुडं पइ न सोहए तं जहिंगालो ॥ १ ॥ गणहर आहार अणुत्तरा य जाव वण चक्क वासु-बला । मंडलिया जा हीणा छट्टाणगया भवे सेसा ॥ २ ॥ " १ अनुलोम-हेतु तच्छीलका ये भावतीर्थमेतत् तु । कुर्वन्ति प्रकाशयन्ति च तांस्तीर्थकराम् हितार्थकरान् ॥ १०४७ ॥ २ पाणिनीये ॥ ३ । २।२० ॥ ३ गाथा १०२५ । ४ ऐश्वर्य-रूप-श्री-यशो-धर्म-प्रयता मता भगाभिख्याः । ते तेषामसामान्याः सन्ति यतस्तेन भगवन्तः ॥ १०४८ ॥ ५ सर्वसुरा यदि रूपमष्टप्रमाणकं विकुर्वीरविज्ञपादाएं प्रति न शोभते तद् यथाऽङ्गारः ॥ १ ॥ गणधरा आहारका अनुत्तराश्च यावद् वानाश्चक्रि-वासु-बलाः । मण्डटिका ये हीनाः पदस्थानगता भवे शेषाः ॥ २ ॥ For Personal and Private Use Only ।।४८५।। www.jainelibrary.org
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy