________________
odara
विशेषा
॥४२॥
अथ प्रेरकाभिप्रायमाशङ्कमान आह
आह नणु मीसभावे नाभिहिओ, अभिहिओ य नोसहो । देसे तदन्नभावे दव्वे किरियाए भावे य॥८८८॥बृहदा
आह-प्रतिषेधवाचकत्वाद् नोशब्दो मिश्रभावे न क्वचिदाभिहितः । किं तर्हि , देशादिषु पञ्चस्वर्थेष्वभिहितः। तत्र देशे नोघटो घटैकदेश उच्यते, यतो घटैकदेशस्तावदघटो न वक्तव्यः, नापि घटः, किं तर्हि १, नोघटः । तथाहि- घंटैकदेशस्य ग्रीवादेरघटत्वे तदन्यदेशानामपि तद्वदेवाऽघटत्वात् सर्वघटाभावप्रसङ्गः, एवं पट-शकटादावप्यभावप्रसङ्गेन सर्वशून्यतापत्तिः । नापि घटैकदेशो घटः, एवं हि प्रत्यवयवं घटप्राप्त्यैकस्मिन्नपि घटे घटबाहुल्यापत्तिः, तथा च सत्येकघटविषयप्रवृत्ति-निवृत्त्यादिव्यवहारोच्छेदप्रसङ्गः। तस्मात् पारिशेष्याद् घटैकदेशो नोघट एवोच्यते, पर्यायशब्दत्वादनयोः । तदन्यभावेऽपि नोशब्दो दृश्यते, यथा 'नोघटः' इत्युक्ते तदन्यः पटादिः प्रतीयते, यथा 'नो ब्राह्मणः' इत्यभिहिते क्षत्रियादिगम्यते । द्रव्ये तु नोशब्दो घटैकदेशवचनादि:- नो घटः, नो पटः, नो स्तम्भ इत्यादिघटायेकदेशवाचक इत्यर्थः । ननु देशवाचकादस्य को भेदः?, इति चेत् । उच्यते- तत्र घटादिसंबद्ध एव तदेकदेशो नोघटादिरुक्तः, अत्र तु स एव घटायेकदेशो ग्रीवादिः पृथग्भूतो रथ्यादिपतितः स्वतन्त्र एवं गृह्यते । स च घटादेः पार्थक्येन वर्तमानत्वात् पृथगेव स्वतन्त्रं द्रव्यम्, इति द्रव्ये नोशब्दः । क्रियानिषेधवचनो नोशब्दः- 'नो पचति, नो पक्तव्यमित्यादि । भावनिषेधे तु नोशब्दो 'नो शय्यते, नो स्थीयते' इत्यादि । भाव-क्रिययोश्च विशेषः सिद्ध-साध्यतादिरूपः कोऽपि शब्दशास्त्रादिगतो बोद्धव्यः । इत्येवं विवक्षावशाद् देशादिष्वर्थेषु दृष्टो नोशब्दः, न तु मिश्रभाव इति ॥ ८८८ ॥
अत्रोत्तरमाह
सच्चमयं देसाईसु तवत्थवसेण सहविणिओगो । अमियत्था य निवाया जुज्जइ तो मीसभावे वि ॥८८९॥
सत्यम् , देशप्रतिषेधादिवचनोऽयं नोशब्दः, तथाप्यर्थवशाच्छब्दानां विनियोगः- यो यत्रार्थो घटते, तस्मिन्नर्थे तत्र ते प्रयुज्यन्त इत्यर्थः । आह-नन्वेकस्यापि शब्दस्य किमनेकार्था विद्यन्ते, येनैवमुच्यते ?, इत्याशङ्कयाह-द्योतकत्वेनापरिमितार्थाश्च निपाता इति मिश्रवचनोऽपि प्रयुज्यते नोशब्दः, न किञ्चित भूयत इति ॥ ८८९ ॥
३ आह नमु मिश्रभावे नाभिहितः, अभिहितश्च नोशब्दः । देशे तदन्यभावे द्रव्ये क्रियायां भावे च ॥ ८८८ ॥२ क.ग. 'त्वाभा' । ३ क.ग. 'टक' । ४ क.ख.ग. 'तारू'। ५ सत्यमय देशादिषु तथाऽप्यर्थवशेन शब्दविनियोगः । अमिताश्च निपाता युज्यते ततो मिनभावेऽपि ॥ ८८९ ।।
॥५२॥
dunia
For Personal and Private Use Only