SearchBrowseAboutContactDonate
Page Preview
Page 196
Loading...
Download File
Download File
Page Text
________________ बृहदत्तिः । विशेषा ॥५९४॥ नामस्स जोऽणुओगो अहवा जस्साभिहाणमणुओगो। नामेण व जो जोग्गो जोगो नामाणुओगो सो॥१३८९॥ ठवणाए जोऽणुओगोऽणुओग इति वा ठविज्जए जंच।जा वेह जस्स ठवणा जोग्गा ठवणाणुओगो सो॥१३९० नाम्न इन्द्रादेर्योऽनुयोगो व्याख्यानमसौ नामानुयोगः । अथवा, यस्य वस्तुनः 'अनुयोगः' इति नाम क्रियते तद् नाम्ना नाममात्रेणानुयोगो नामानुयोग इत्युच्यते । यदिवा, नाम्ना सह यः कश्चिद् योग्योऽनुरूपो योगः संबन्धः स नामानुयोगः, नाम्ना सहानुरूपः अनुकूलो वा योगो नामानुयोग इति व्युत्पत्तेः यथा दीपस्य दीपनाम्ना सह, तपनस्य तपननाम्ना सह, ज्वलनस्य ज्वलननाम्ना सहेत्यादि । एवं स्थापनाया अनुयोगो व्याख्यानं स्थापनानुयोगः। अथवा, अनुयोगं कुर्वन्नाचायोदियंत्र काष्ठादौ स्थाप्यते तत्स्थापनानुयोगः । या वेहानुयोगकर्तुराचार्यादेस्तदाकारवति लेप्यकर्मादौ योग्याऽनुरूपस्थापना क्रियते स स्थापनानुयोगः, स्थापनाया अनुरूपोनुकूलो वा योगः संबन्धः स्थापनानुयोग इति व्युत्पत्तेः ॥ १३८९ ।। १३९० ॥ अथ द्रव्यानुयोगमाहदेव्वस्स जोऽणुओगोदव्वे दव्वेण दव्वहेऊ वा। दव्वस्स पज्जवेण व जोग्गो दव्वेण वा जोगो ॥ १३९१ ॥ बहुवयणओ वि एवं नेओ जो वा कहे अणुवउत्तो। दवाणुओग एसो एवं खेत्ताइयाणं पि ॥ १३९२ ॥ द्रव्यस्य योऽनुयोगो व्याख्यानम्, 'एष द्रव्यानुयोगः' इति द्वितीयगाथायां संबन्धः। तथा, द्रव्ये निषद्यादावधिकरणभूते स्थितस्या| नुयोगो द्रव्यानुयोगः । द्रव्येण वा क्षीर-पापाणशकलादिना करणभूतेनानुयोगो द्रव्यानुयोगः । द्रव्यहेतोर्वा शिष्यद्रव्यप्रतिबोधनादिनिमित्तमनुयोगो द्रव्यानुयोगः । अथवा, द्रव्यस्य वस्त्रादेः कुसुम्भरङ्गादिना पर्यायेण सह य इह योग्योऽनुरूपो योगः संबन्धः स द्रव्यानुयोगः । अथवा, द्रव्येणाम्लीकादिना कृत्वा यस्यैव वस्त्रादेस्तेनैव कुसुम्भरागादिना पर्यायेण सह योगोऽनुरूपो योगः संबन्धः स द्रव्यानुयोगः । एवं बहुवचनतोऽपि ज्ञयो द्रव्यानुयोगः, तद्यथा- द्रव्याणां, द्रव्येषु, द्रव्यैर्वाऽनुयोगो द्रव्यानुयोगः, तथा, द्रव्याणां नानो योऽनुयोगोऽधवा यस्याभिधानमनुयोगः । नाना वा यो योग्यो योगो नामानुयोगः सः ॥ १३८९ ॥ स्थापनाया योऽनुयोगोऽनुयोग इति वा स्थाप्यते यच्च । या वेह यस्य स्थापना योग्या स्थापनानुयोगः सः ॥ १३९० ॥ २ व्यस्य योऽनुयोगो बग्ये जग्येण वा द्रव्यहेतुर्वा । द्रग्यस्य पर्यवेण वा योग्यो द्रव्येण वा योगः ॥ १३९१ ॥ बहुवचनतोऽप्येवं शेयो यो वा कधयत्यनुपयुक्तः । व्यानुयोग एष एवं क्षेत्रादिकानामपि ॥ १२९२ ॥ ॥५९४॥ Jan Education interna For Personal and Private Use Only www.jainelibrary.org
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy