SearchBrowseAboutContactDonate
Page Preview
Page 73
Loading...
Download File
Download File
Page Text
________________ विशेषा० ROH ॥४७॥ एवमणुसुत्तमत्थं सव्वनयमयावयारपरिसुद्धं । भासिज निरवसेसं पुरिसं व पडुच्च जं जोग्गं ॥ १००८ ॥ एवमित्थं पविधव्याख्यानेन सूत्र सूत्र प्रति सर्वत्र सर्वनयावतारपरिशुद्ध निरवशेषमर्थ भाषेत- व्याख्यानयेत् । पुरुषं वा प्रज्ञादिगुणोपेतं प्रतीत्य यद् यस्य व्याख्यानं नयमतविचारणं वा योग्यम् , तत् तस्य वदेत् । उक्तं च "नेस्थि नएहिं बिहूणं सुत्तं अत्थो य जिणमये किंपि । आसज उ सोयारं नए नयविसारओ बूया ॥१॥" इति । नन्वतेषु पसु व्याख्यानभेदेषु मध्ये सूत्रानुगमादीनां कः कस्य विषयः १, इत्याशङ्कयाह होइ कइत्थो वोत्तुं सपयच्छेयं सुयं सुयाणुगमो। सुत्तालावन्नासो नामाइन्नासविणिओगं ॥१००९॥ सुत्तप्फासियनिज्जुत्तिनिओगो सेसओ पयत्थाई । पायं सो च्चिय नेगमनयाइमयगोयरो होइ ॥ १.१०॥ अस्खलितादिगुणोपेतं सूत्रमुच्चार्य तत्पदच्छेदं चाभिधाय सूत्रानुगमोऽनुगमप्रथमभेदः कृतार्थोऽवसितप्रयोजनो भवति । सूत्रालापकन्यासस्तु निक्षेपतृतीयभेदरूपो नाम-स्थापनादिन्यासविनियोगमात्रं कृत्वा कृतार्थो जायते । 'मुत्तप्फासियेत्यादि' वक्ष्यमाणं प्रायोग्रहणमत्रापि संबध्यते । ततश्च प्रायः शेषः पदार्थ-पदविग्रह-चालना-पत्यवस्थानलक्षणव्याख्याचतुष्टयरूपः सूत्रस्पर्शिकनियुक्तर्नियोगो व्यापारः स एव च पदार्थादिः प्रायो नैगमादिनयमतगोचरो भवति, पदार्थादावेव कथ्यमाने नैगमादिनयप्रवृत्तेरिति ॥१००९ ॥१०१०॥ अथवा प्रायोग्रहणस्य फलमाह पायं पयविच्छेओ उ सुत्तप्फासोवसंघिओ जेण । कत्थइ तयत्थ-कारग-कालाइगई तओ चेव ॥१.११॥ न केवलं पदार्थादयः, किन्तु प्रायः पदविच्छेदोऽपि सूत्रस्पर्शिकनियुक्त्युपसंहृत एव तत्क्रोडीकृतस्तदन्तर्भाव्येव मन्तव्य इत्यर्थः, १ एवमनुसूत्रमर्थ सर्वनयमतविचारपरिशुद्धम् । भाषेत निरवशेषं पुरुष वा प्रतीत्य यद् योग्यम् ॥१००८॥ २ क. ग. 'भासेज'। नास्ति नविहीनं सूत्रमर्थक्ष जिनमते किमपि । आसाथ तु श्रोतारं नयान् नयविशारदो प्वात् ॥1॥ " भवति कृतार्थ उक्तवा सपदच्छेदं धुतं श्रुतानुगमः । सूबालापन्यासो नामादिन्यासविनियोगम् ॥ १०.९॥ सूत्रस्पर्शिकनियुक्तिनियोगः शेषकः पदार्थादिः । प्रायः स एव नैगमनयादिमतगोचरो भवति ॥ १.१०॥ ५क. ग. 'थ प्रा। मायः पदविच्छेदस्तु सूत्रस्पर्शोपसंहृतो येन । कुत्रचित् तदर्थ-कारक-कालादिगतिस्तत एवं ॥ 1011॥ ॥४७१॥
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy