SearchBrowseAboutContactDonate
Page Preview
Page 13
Loading...
Download File
Download File
Page Text
________________ हा बृहदत्तिः । विशेषा. ॥४११॥ उत्तानार्थश्वायं श्लोकः । तदेवं यथाऽधिको लोभाभिप्रायः कृतो वानरस्याऽनर्थाय जातः, तथा मात्रायधिकं सूत्रमपीति भावनीयमिति ॥ ८६३ ।। अथाऽक्षरादिहीनसूत्रपाठेऽपायप्रदर्शनार्थमुदाहरणम्-- 'विजाहर रायगिहे उप्पय पडणं च हीणदासेण । कहणो सरणागमणं पयाणुसारिस्स दाणं च ॥ ८६४॥ अस्या अप्यर्थः कथानकादवसेयः । तच्चेदम्- राजगृहनगरे भगवान् महावीरः समवसृतः । तदन्तिके च धर्म श्रुत्वोत्थितायां परिषदि गृहं प्रति गच्छता श्रेणिकराजेन दूरे दृष्टः कोऽपि विद्याधारो विधुरितपक्षः पक्षीव नभस्युत्पात-निपातौ विदधानः। ततः समुत्पन्नकौतुकः प्रतिनिवृत्त्य पुनरपि समवसरणमागतः। पृष्टवांश्च तद्वयतिकरं सर्वमेव भगवन्तम् । 'कहण त्ति' कथनं च कृतं भगवतायदस्य खेचरस्य विस्मृतमेकमक्षरं नभोगामिन्या विद्यायाः। ततो न सा स्फुरत्यस्य सम्यक् । अतोऽयमुत्पात-निपातौ विदधाति । एतचाकर्णितं पितृसमीपस्थितेनाऽभयकुमारेण । ततस्तेन गत्वाऽभिहितो विद्याधरः- यद् भवतो विस्मृतमेकमक्षरं, तदहं लब्ध्वा तव कथयामि, यदि समानसिद्धिकं मां करोष्यस्या विद्यायाः। ततः प्रतिपन्नमिदं खेचरेण । कथितं च पदानुसारिलब्ध्या समुपलभ्य तदक्षरमभयकुमारेण । प्रदत्ता च तस्य पदानुसारिणः खेचरेण विद्या । स्वयं च ततः क्षेमेण प्राप्तो वैतान्यशिखरिशिखरस्थितप्रवरविद्याधरीसंगमसुखानि । तदेवं यथाऽक्षरहीना विद्या न स्फुरति, अनर्थफला च जायते, तथा मूत्रमपीति ।। ८६४ ॥ अथ हीना-ऽधिकाक्षरोभयोदाहरणमाह तित्त-कडुभेसयाई मा णं पीलेज ऊणए देइ । पउणइ न तेहिं अहियेहिं मरइ बालो तहाहारे ॥ ८६५॥ तिक्त-कटुभेषजान्यातुरस्य 'मा पीड्येताऽयमेतैः' इति विचिन्त्य माता-पितृ-वैद्यादिर्यद्यूनानि ददाति तदाऽसौ तैर्न प्रगुणीभवति, हीनमात्रत्वात् । अथ कथमप्यधिकानि प्रयच्छति, तदा तैरधिकमात्रैराकान्तोऽसौ म्रियत एवाऽऽतुरः। 'बालो तहाहारे ति तथा तेनैव प्रकारेण हीना-अधिके आहारेऽपि बालोऽपायमाप्नोति । एवं मूत्रेऽपि हीना-अधिके दोषा वाच्या इति ॥ ८६५ ॥ विद्याधरो राजगृहे उत्पातं पतनं च हीनदोषेण । कथनं शरणागमनं पदानुसारिणो दानं च ॥ ८६५॥ . २ तिक्त कटुभैषज्यानि मा तं पीडयेयुरूनानि ददाति । प्रगुणीभवति न तैरधिकैनिंयते बालस्तथाहारे ॥ ८५५॥ Jan Education Internation For Personal and Private Use Only RAww.jaineltrary.ary
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy