________________
विशेषा.
बृहद
॥५३४||
पाएण पुव्वसेवा परिमउई साहणम्मि गुरुतरिया । होइ महाविज्जाए किरिया पायं सविग्धा य ॥११९९॥ तह कम्मठिइखवणे परिमउई मोक्खसाणे गुरुई । इह दसणाइकिरिया दुलहा पायं सविग्घा य॥१२००॥
महाविद्यासाधनवदेतद् द्रष्टव्यम्- यथा महाविद्यायाः सिसाधयिपितायाः प्रायः पूर्वसेवा नातिगुर्वी, किन्तु परिमृद्वी भवति तत्साधनकाले तु या क्रिया सा गुरुतरातिगरीयसी भवति, सविना च प्रायः संजायते तथा ग्रन्थिभेदात पूर्व कर्मस्थितिक्षपणे या यथाप्रवृत्तकरणक्रिया सा नातिगुर्वी, किन्तु परिमृद्दी; या पुनर्गन्धिभेदादारभ्य मोक्षसाधने सम्यग्दर्शनज्ञानसहितचारित्रक्रिया, सातीव गुर्वी, दुष्पापा, सविघ्ना च भवति । न चैतां सम्यग्दर्शन-ज्ञानान्वितचारित्रक्रियामन्तरेण कस्यापि कदाचिदपि मोक्षो भवति । इति कथमुच्यते- 'सम्यक्त्वादिगुणविकलोऽपि सर्व कर्म क्षपयित्वा मोक्षमासादयतु जीवः' इति ? ॥११९९ ॥ १२०० ॥ प्रतिविधानान्तरमाहअहव जओ च्चिय सुबहुं खवियं तो निग्गुणो नसेसं पि। स खवेइ जओ लभए सम्मत्त-सुयाइगुणलाभं ॥१२०१॥
अथवा, यत एव गुणवैकल्यावस्थायां सुबद्दनेन कर्म क्षपितम् , अत एव शेषमपि कर्म निर्गुणः सन् न क्षपयति । कुतः १, इत्याह- यतः क्षपितबहुकर्मत्वादपचितबहुदोषो ग्रन्थिभेदादूर्ध्व सम्यक्त्वादिगुणलाभ लभते, इति कथं तदा निर्गुणः स्यात् । अयमभिप्रायः-न हि केनाप्यध्याहृत्यापेक्षिताः सम्यक्त्वादिगुणा भवन्ति, येन भवता पोच्यते- 'किं सम्यक्त्वादिगुणैर्मोक्षहेतुतया कल्पितैः?' | इति । क्षपितबहुक्लिष्टकर्मणामनपेक्षिता अपि स्वयमेव प्रादुर्भवन्ति गुणाः, इति कथं निर्गुण एव शेषमपि क्षपयतु ? इति ॥ १२०१॥
ग्रन्थिभेदं च जीवो यथाप्रवृत्तादिकरणक्रमेण विदधाति; तत्र कानि, कियन्ति, कस्य चैतानि करणानि भवन्ति ?, इत्याह- . कॅरणं अहापवत्तं अपुव्वमनियट्टियमेव भव्वाणं । इयरेसिं पढम चिय भन्नइ करणं ति परिणामो ॥१२०२॥ इह भव्यानां त्रीणि करणानि भवन्ति, तद्यथा- यथाप्रवृत्तकरणम् , अपूर्वकरणम् , अनिवर्तिकरणं चेति । तत्र येनाऽनादिसं
। प्रायेण पूर्वसेवा परिमृद्वी साधने गुरुतरा । भवति महाविद्यायां क्रिया प्रायः सविता च ॥ ११९९ ॥
तथा कर्मस्थितिक्षपणे परिमृती मोक्षसाधने गुर्वी । इह दर्शनादिक्रिया दुर्लभा प्रायः सविता च ॥ १२०० ॥२ क. ग. 'प्राप्या स। ३ अथवा यत एष सुबहु क्षपितं ततो निर्गुणो न शेषमपि । स क्षपयति यतो लभते सम्यक्त्व-श्रुतादिगुणलाभम् ॥ १२०५॥ • करणं यथाप्रवृत्तमपूर्वमनिवर्तिकमेव भव्यानाम् । इतरेषां प्रथममेव भण्यते करणमिति परिणामः ॥ १२०२ ॥
||॥५३४॥
Jan Education inten
For Personal and Private Use Only
www.jainelibrary.org