SearchBrowseAboutContactDonate
Page Preview
Page 135
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥५३३॥ कर्कशोऽतिपरुषः । धनः सर्वतो निबिडः । स चाद्रोऽपि स्यादित्याह- रूढः शुष्कः । गूढः कथमप्युद्वेष्टयितुमशक्योऽतिप्रचयमापन्नः। यथैवंभूतो द्रव्यग्रन्थिर्भेदो भवति, एवं राग-द्वेषोदयपरिणामोऽप्यसौ दुर्भदो भवति । अतो ग्रन्थिरिव ग्रन्थिय॑पदिश्यत इति ॥११९५॥ ततः किम् ?, इत्याह भिन्नम्मि तम्मि लाभो सम्मत्ताईण मोक्खहेऊणं । सो य दुलभो परिस्सम-चित्तविघायाइविग्घेहिं ॥११९६॥ तस्मिन् ग्रन्थौ भिन्ने क्षपयित्वा समतिक्रान्ते मोक्षहेतुभूतानां सम्यक्त्वादीनां लाभो भवति । स च ग्रन्थिभेदो मनोविघात-परिश्रमादिविघ्नैरतिदुर्लभोऽतिशयेन दुष्करः । तस्य हि जीवस्य ग्रन्थिभेदं चिकीर्षाविद्यासाधकस्येव विभीषिकादिभ्यो मनोविघातो मनःक्षोभो भवतिः प्रचुरदुर्जयकर्मशत्रुसंघातजयाच महासमरगतसुभटस्येव परिश्रमश्चातिशयेन संजायत इति ॥ ११९६॥ एतदेवाहसो तत्थ परिस्सम्मइ घोरमहासमरनिग्गयाइ व्य । विज्जा य सिद्धिकाले जह बहुविग्घा तहा सो वि॥११९७॥ स जीवस्तत्र ग्रन्थिभेदे प्रवृत्तो घोरमहासमरशिरसि दुर्जयापाकृतानेकशत्रुगणः सुभट इव, आदिशब्दाद् महासमुद्रादितारकवत् , परिश्राम्यति । यथा च सिद्धिकाले विद्या बहुविघ्ना संपद्यते- साधकस्योपसगैर्मनाक्षोभं जनयति, तथा सोऽपि ग्रन्थिभेद इति ॥११९७॥ अथ प्रेरकः पाहकैम्मठिई सुदीहा खविया जइ निग्गुणेण, सेसं पि । स खवेउ निग्गुणो चिय किं पुणो दसणाईहिं॥११९८॥ यदि ग्रन्थिभेदात् पूर्व सम्यक्त्वादिगुणविकलेनैवाऽनेन जन्तुना सुदीर्घा द्राघीयसी कर्मस्थितिः क्षपिता, तर्हि शेषमपि कर्माऽसौ सम्यक्त्वादिगुणशून्य एव क्षपयतु, ततो मोक्षमप्येवमेवाऽऽसादयतु, किं पुनः सम्यग्दर्शनादिगुणैस्तद्धेतुभिर्विकल्पितैः ? इति ॥११९८॥ अत्रोत्तरमाह १ भिन्न तस्मिल्लाभः सम्यक्त्वादीनां मोक्षहेतूनाम् । स च दुर्लभः परिश्रम-चित्तविधातादिविनैः ॥ १९ ॥ २ स तत्र परिश्राम्यति घोरमहासमरनिर्गतादिरिव । विद्या च सिद्धिकाले यथा बहुविना तथा सोऽपि ॥१९॥ ३ कर्मस्थितिः सुदीर्घा क्षपिता यदि निर्गुणेन, शेषमपि । स झपयतु निर्गुण एवं किं पुनदर्शनादिभिः ॥११९८ ॥ ४ क. ग. 'भिः क'। ॥५३३॥ Jan Education International For Don Pe Use Only www.janeltrary.org
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy