________________
विशेषा०
॥४७४||
उपक्रमादीनि चत्वार्यनुयोगद्वाराणि यस्य तच्चतुरनुयोगद्वारं यतः शास्त्रम् , तेनोपक्रम-निक्षेपलक्षणमनुयोगद्वारद्वयमतिक्रम्य यदिदमनुगमभेदात्मकस्योपोद्घातस्यादौ मङ्गलं तद् युक्तित एव मध्यमङ्गल भवति । यच्च शास्त्रेऽनारब्धेऽप्यनुयोगद्वारमध्ये मङ्गलग्रहणं तदेव साधयति' कथयति ज्ञापयति यदुत-शास्त्रस्याङ्गानि शास्त्रस्वरूपभूतान्येवाऽनुयोगद्वाराणि, न पुनस्ततो भिन्नानि, अतस्तदारम्भे शास्त्रमारब्धमेव मन्तव्यम् । ततः शास्त्रस्यैवेदं मध्यमङ्गलमिति स्थितम् ॥ १०१७ ॥
इत्याचार्यदेशीयेनोक्ते मूरिराह
तेहवि न मज्झं एयं भणियमिहावस्सयस्स जं मज्झं । तं मंगलमाइटें इदमज्झयणस्स होजाहि॥१.१८॥
तथापि भवदुक्तयुक्त्यापि नैतद् मध्यं भणितं- नैतद् मध्यमुपपद्यते, किन्त्विह षडध्ययनात्मकस्याऽऽवश्यकस्य यद् मध्यं तत्पूर्वमादावेव भाष्यकृता मङ्गलमादिष्टं मध्यमङ्गलत्वेन प्रतिपादितम् , इदं त्वावश्यकमध्यं न भवत्येव, किन्तु भवदभिहितयुक्त्या यदि भवति तदा प्रथमस्य सामायिकाध्ययनस्यैतद् मध्यं भवेदपीति ॥ १.१८॥
सूरिरेवाह, किञ्च
भैणियं च पुव्वमेयं सव्वं चियमंगलं ति किमणेण ?। मंगलं ति य बुद्धिपरिग्गहं पि कारावियो सीसो॥१०१९॥
भणितं चेदमादौ- सर्वमेवैतच्छास्त्रं मङ्गलरूपमेव, तत्किमनेन विशेषतो मध्यादिमङ्गलकरणप्रयासेन ? । अथैवं ब्रूपे- समस्तशा-18 स्त्रस्य मङ्गलरूपत्वेऽपि शिष्यस्य मालत्रयमतिपरिग्रहार्थो यत्नः । तदपि न, यस्मात् शिष्योऽपि मङ्गलत्रयमतेः परिग्रहं प्रागेव कारिता, इति किमनेन ? ॥१०१९॥
अथाचार्यदेशीयो निरुत्तरीकृतो विलक्षः सन् पाह- ननु यदि सर्वमप्येतच्छास्त्रं मङ्गलम् , मङ्गलत्रयमतिपरिग्रहं च प्रागेव कारितः शिष्यः, अतो नेदं मध्यमङ्गलम् , तर्हि भवन्तोऽपि कथयन्तु-किमर्थमिदं मङ्गलम् ?, इत्याशङ्कय मूरियथावस्थितं समाधानमाह
आवस्सयस तं कयमिदं तु नावासमित्तयं किंतु । सव्वाणुओगनिज्जुत्तिसंत्थपारंभ एवायं ॥ १०२० ॥ १ क.ग. 'यच्छाख्ने । २ क.ग. "ति ज्ञा' । ३ तथापि न मध्यमेतद् भणितमिहावश्यकस्य यद् मध्यम् । तद् मङ्गलमादिष्टमिदमध्ययनस्य भवेत् ॥ १.१८॥
४ भणितं च पूर्वमेतत् सर्वमेव मङ्गलमिति किमनेन । मङ्गलमिति च बुद्धिपरिग्रहमपि कारितः शिष्यः ॥ १०१९॥ ५ आवश्यकस्य तत्कृतमिदं तु नावश्यकमात्रक किन्तुं । सर्वानुयोगनियुक्तिशाखप्रारम्भ एवाऽयम् ॥ १०२०॥ ६ क.ग. 'सत्योपा' ।
TeamelessocieRSSORE
॥৪৩৪ll
Jan Education Internat
For Personal and Private Use Only
www.jaineltrary.ary