SearchBrowseAboutContactDonate
Page Preview
Page 75
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्तिः। विशेषा० ॥४७३॥ अर्थानुगमेऽर्थानुगमाख्ये तृतीयेऽनुयोगद्वारे 'उद्देसे निद्देसे य निग्गमे इत्यादिना यः पूर्व संक्षेपेण शास्त्रस्योपोद्धात उक्तः, तस्यैव सांप्रतमहं विस्तरं वक्ष्ये । कथंभूतः सन् ?, इत्याह- कृतमङ्गलोपचारः कृततीर्थकरादिनमस्कारः सन् । किम् ?, इत्याह- समस्तसिद्धा- न्तानुयोगसाधारणत्वात् सोऽतिमहार्थ इति कृत्वा ॥१०१४ ॥ अत्र प्रेरकः प्राह नेणु मंगलं कयं चिय किं भुजो, अह कयं पि कायव्वं । दारे दारे कीरइ तो कीस न मंगलग्गहणं? ॥१०१५॥ नन्वादौ 'आभिणिबोहियनाणं' इत्यादिना मङ्गलं कृतमेव, तत् किमिति भूयस्तदारम्भः । अथ कृतमपि पुनः कर्तव्यं तत् , तर्हि प्रत्यध्ययनम् , प्रत्युद्देशकम् , प्रतिसूत्रं च द्वारे द्वारे उपक्रमादिके किमिति न मङ्गलग्रहणं क्रियते ? इति ॥ १०१५॥ अत्र कश्चिदाचार्यदेशीयोऽन्तरभाषया प्रतिविधानमाह नणु मज्झम्मि वि मंगलमाइ8 तं च मज्झमेयं ति । सत्थमणारखं चिय एवं कत्वोच्चयं मज्झं? ॥१.१६॥ ननु शास्त्रस्यादौ, मध्ये, अवसाने च मङ्गलं कर्तव्यत्वेन पूर्वमूरिभिरादिष्टम् , तत्रादौ विहितं मङ्गलम् । एतच्च शास्त्रस्य मध्यम् , ततो मध्यमङ्गलमत्र कर्तव्यमेव, किमनेन प्रेर्येण ? इति । तदेतदुत्तरमयुक्तमेव, इत्याचार्यो दर्शयति- 'सत्यमित्यादि नन्वादिमङ्गलार्थ नन्दिरुक्तः, ततोऽनुयोगद्वाराण्यभिहितानि, यत्तु सामायिकाध्ययनलक्षणं शास्त्रं तदनारब्धमेव, तस्याऽद्याप्यक्षरमपि न व्याख्यायते, कौतस्त्यं पुनस्तन्मध्यं, येन मध्यमङ्गलताऽस्य भवेत् ? इति ॥ १०१६ ॥ अत्राचार्यदेशीय एव शास्त्रस्य मध्यतां समर्थयन्नाहचउरणुओगद्दारं जं सत्थं तस्स तेण मज्झमिणं । साहइ मंगलगहणं सत्थरसंगाइं दाराणि ॥ १.१७ ॥ TATARRATANGABARTAM A NRAMBABA १ गाथा ९७३। २ ननु मङ्गलं कृतमेव किं भूयः, अथ कृतमपि कर्तव्यम् । द्वारे द्वारे क्रियते ततः कस्माद् न मङ्गलग्रहणम् ? ॥१०१५॥ ३ गाथा ७९ । ननु मध्येऽपि मङ्गलमादिष्टं तच्च मध्यमेतदिति । शास्त्रमनारब्धमेवैतत् कौतस्त्वं मभ्यम् ॥ १.१६ ॥ ५ क.ग. 'लमेव त'। ६ घ.छ. 'आचा'। • चतुरनुयोगद्वारं यत् शास्त्रं तस्य तेन मध्यमिदम् । कथयति मालग्रहणं शास्त्रस्यानानि द्वाराणि ॥ १० ॥ . ४७३॥ ६० Jan Education interna For Personal and Private Use Only www.jainelibrary.org
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy