________________
वृहदतिः ।
विशेषा ॥५७२॥
भाष्यकार:पाह
पैडिवत्तीए अविरय-देस-पमत्ता-पमत्त-विरयाणं । अन्नयरो पडिवज्जइ सुद्धज्झाणोवगयचित्तो ॥१३१४॥ पढमकसाए समयं खवेइ अंतोमुहुत्तमत्तेणं । तत्तो चिय मिच्छत्तं तओ य मीसं तओ सम्मं ॥ १३१५॥ बड़ाऊ पडिवन्नो पढमकसायक्खए जइ मरेज्जा। तो मिच्छत्तोदयओ विणिज्ज भुज्जो न खीणम्मि॥१३१६॥ तम्मि मओ जाइ दिवं तप्परिणामो य सत्तए खीणे । उवरयपरिणामो पुण पच्छा नाणामइगइओ ॥१३१७॥ चतस्रोऽपि व्याख्यातार्थाः ॥ १३१४ ॥ १३१५॥ १३१६ ॥ १३१७ ।। प्रेरकः माह-- खीणम्मि दंसणतिए कि होइ तओ तिदसणाईओ ? । भण्णइ सम्मट्ठिी, सम्मत्तक्खए कओ सम्म ? ॥१३१८॥
ननु मिथ्यात्वादिकदर्शनत्रिके क्षीणे किं तकोऽसौ क्षपकस्त्रिदर्शनातीतो भवति ?- न मिथ्यादृष्टिः, मिथ्यात्वस्य क्षीणत्वात् । न मिश्रः सम्यग्मिथ्यादृष्टिः, सम्यग्-मिथ्यात्वाभावात् । न च सम्यग्दृष्टिः सम्यक्त्वासत्त्वादित्येवं प्रामोति? इत्यर्थः । आचार्य आहभण्यतेऽत्रोत्तरम्- दर्शनत्रिके क्षीणे विशुद्धसम्यग्दृष्टिर्भवत्यसौ । पुनरपि परः प्राह- ननूक्तं मया- सम्यक्त्वक्षये सति कुतोऽयं | सम्यग्दृष्टिः - न घटत एवेत्यर्थः ॥ १३१८ ॥
सूरिराह- निव्वलियमयणकोदवरूवं मिच्छत्तमेव सम्मत्तं । खीणं, न उ जो भावो सद्दहणालक्खणो तस्स ॥१३१९॥
१ प्रतिपत्तावविरत-देश-प्रमत्ता-ऽप्रमत्तविरतानाम् । अन्यतरः प्रतिपद्यते शुद्धध्यानोपगतचित्तः ॥ १३॥
प्रथमकषायान समकं क्षपयस्यन्तमहर्तमात्रेण । तत एव मिथ्यात्वं ततश मिश्र ततः सम्यक्त्वम् ॥ १५॥ बदायुः प्रतिपक्षः प्रथमकषायक्षये यदि म्रियते । ततोः मिथ्यात्वोदयतो विनयेद् भूयो न क्षीणे ॥10॥
तस्मिन् मृतो याति दिवं तत्परिणामक सप्तके क्षीणे । उपरतपरिणामः पुनः पश्चाद्नानामतिगतिकः ॥ १३॥ २ क्षीणे दर्शनत्रिके किं भवति सकनिदर्शनातीतः । भण्यते सम्यग्दृष्टिः, सम्यक्त्वक्षये कुतः सम्यक्त्वम् ।। 1३16॥ । निर्वलितमवनकोडवरूपं मिथ्यात्वमेव सम्यक्त्वम् । क्षीणं, न तु यो भावः श्रद्धानलक्षणस्तस्य ॥ १३॥९॥
॥५७२॥
Jan Education interna
For Personal and Private Use Only
www.jaineltrary.ory