________________
विशेषा.
॥५७१॥
नन्तानुबन्धिनश्चतुरोऽपि क्रोधादीन् युगपत् क्षपयति, तदनन्तभागं च मिथ्यात्दे मक्षिप्य ततो मिथ्यात्वं सहैव तदंशेन युगपत् क्षपयति तथाहि- अतिसंभृतो दावानलः खवर्धदग्धेन्धन एवेन्धनान्तरमासाद्योभयमपि निर्दहति, एवमसावपि क्षपकस्तीब्रशुभपरिणामत्वात् बृहदत्तिः । सावशेषमन्यत्र प्रक्षिप्य क्षपयति । ततस्तथैव सम्यग्मिथ्यात्वम् , ततः सम्यक्त्वम् । इह च यदि पद्धायुः प्रतिपद्यते, अनन्तानुवन्धिक्षये । च व्युपरमते, ततः पश्चात् कदाचिद् मिथ्यात्वोदये पुनरप्यनन्तानुबन्धिचतुष्टयं बधाति, तस्याऽवन्ध्यतत्कारणत्वात् । क्षीणमिथ्यात्वस्तु तद् न बध्नाति , कारणाभावात् । तश्विानन्तानुबन्धिचतुष्टये क्षीणेऽअतिपतितशुभपरिणाम एव यदि म्रियते तदा सुरलोकमेव व्रजति । एवं दर्शनसप्तकक्षयेऽपि कृते वाच्यम् । प्रतिपतितपरिणामस्तु यदि पश्चाद् म्रियते, तदा नानामतित्वाद् नानागतिको भवति । यदि च बद्धायुरिमां श्रेणिं प्रतिपद्यते तदा दर्शनसप्तकं समस्तमपि क्षपयित्वा नियमाद् व्युपरमत एव, ततो यत्रायुर्बद्धं तत्रोत्पद्यते । यः पुनरबदायुः प्रतिपद्यते स निःशेषामप्येतां श्रेणी समापयत्येव । तस्याश्चार्य क्रमः- सम्यक्त्वस्य क्षपितशेषे स्वल्पेऽवतिष्ठमान एवापत्याख्यान-प्रत्याख्यानावरणकषायाष्टकं समकमेव क्षपयितुमारभते । एतैश्चार्धक्षपितैरेवान्याः षोडश कर्मप्रकृतीः क्षपयति, तद्यथा- नरकानुपूर्वी, तिर्यगानुपूर्वी, नरकगति-तिर्यग्गतिलक्षणं गतिद्वयम् , पञ्चेन्द्रियजातिवर्जाश्चतस्रश्चाद्या जातयः- एक-द्वि-त्रि-चतुरिन्द्रियजातय इत्यर्थः, आतपोद्योत-स्थावर-साधारण-सूक्ष्माणि । निद्रानिद्रा-प्रचलाप्रचला-स्त्यानर्षिलक्षणं महानिद्रात्रयम् । एतत्क्षपणोत्तरकालं कषायाष्टकस्य यच्छेषं तत् क्षपयति । ततो नपुंसकवेदम् , ततः स्त्रीवेदम्, ततो हास्यादिषटूम् , ततः पुरुषवेदं खण्डत्रयं कृत्वा खण्डद्वयं युगपत् क्षपयति । तृतीयखण्डं तु संज्वलनक्रोधे प्रक्षिपति । पुरुषे प्रतिपत्तर्ययं क्रमो बोद्धव्यः, नपुंसकादौ तु प्रतिपत्तयुदितवेदस्य पश्चात् क्षपणम् , शेषानुदितवेदद्वयस्य तु मध्येऽधमवेदस्य प्रथमम् , इतरस्य तु तदनन्तरं क्षयः प्रागुक्तोपशमवद् वाच्यः । ततः क्रोधादीचतुरः संज्वलनान् प्रत्येकमन्तर्मुहूर्तकालेन क्षपयति । क्षपणं चैषां खण्डत्रयादिकरणक्रमेण पुरुषवेदवद् वाच्यम् । क्रोधसत्कं च तृतीयखण्ड माने प्रक्षिपति, मानसत्कं मायायाम् , तत्सत्कं तु लोभे । क्षपणकालश्च प्रत्येकं सर्वत्रान्तर्मुहूर्तमानो मन्तव्यः । श्रेणिरप्येषा बृहत्तरान्तमुहूर्तमानच । सर्वाप्येकस्मिन्नपि बृहदन्तर्मुहूर्ते लघुतरान्तर्मुहूर्तानामसंख्येयानां प्राप्ते, लोभतृतीयखण्डं तु संख्ययानि खण्डानि कृत्वा पृथक् पृथक् कालभेदेन क्षपयति । एषामपि संख्याततमं चरमखण्डमसंख्येयानि खण्डानि करोति । तान्यपि समये समय एकैकं क्षपयति । इह च क्षीणदर्शनसप्तको निवृत्तिवादर उच्यते । तत ऊर्ध्वं त्वनिवृत्तिबादरो यावत् संख्याततमं लोभखण्डम् । तत ऊर्ध्वमसंख्येयानि तत्खण्डानि क्षपयन् सूक्ष्मसंपरायोऽभिधीयते, यावच्चरमलोभांशक्षयः । तत ऊर्ध्व क्षीणमोहयथाख्यातचारित्री
॥५७१॥ भवति । स्थापना चेहोक्तानुसारेण विधेया ॥ इति नियुक्तिगाथार्थः ॥ १३१३ ॥
मा
Jan Education Internat
For Personal and Private Use Only
www.jaineitrary.ary