SearchBrowseAboutContactDonate
Page Preview
Page 172
Loading...
Download File
Download File
Page Text
________________ विशेषा. वृहद्वृत्तिः। ॥५७०॥ द्वितीयनियुक्तिगाथाभावार्थमाह दासत्तं देइ अणं अइरा मरणं वणो विसप्पंतो । सव्वस्स दाहमग्गी दिति कसाया भवमणंतं ॥१३११॥ __स्तोकमपि ऋणं क्रमेण वर्धमानं दासत्वं ददाति, यथा- काचिद् वणिग्दुहिता गृहीतव्रतस्य निजभ्रातुरागतस्य प्रतिदिनं कर्षवृद्ध्या हट्टात् तैलस्य कर्षमानीय दत्तवती । साधुसेवाव्याक्षेपाच्च तया वणिजोऽसौ न दत्तः । वर्धमानश्च क्रमेण घटादिसंख्यां प्राप्तः। तया च कासकर्तनमात्रेणैव जीवनादसौ दातुं न शकितः । ततस्तस्यैव वणिजः सा ऋणदासी संजाता । अन्यदा चागतेन तेनैव बन्धुसाधुना विज्ञातस्तद्वयतिकरः । कृता च तस्य वणिजो देशना । मोचयित्वा चेयं ग्राहिता दीक्षाम् । इत्येवं दासत्वदायकं स्तोकमपि ऋणम् । स्तोकोऽपि च व्रणशेषोऽपथ्यादिकमासाद्य विसर्पन्नन्तर्बहिश्च प्रसरनचिराद् मरणं प्रयच्छति । अग्नेश्च लवोऽपि मार्गादौ पतितस्तृणादिके लग्नः परंपरया क्रमेण प्रसरन् समस्तमपि ग्राम-नगरादिकं निर्दहति । एवं स्तोकशेषा अपि कषायाः कुतश्चिद् निमित्ताद् वृद्धिमुपगच्छन्तोऽनन्तं भवमुपकल्पयन्तीति ॥ १३११ ॥ वक्ष्यमाणगाथाप्रस्तावनार्थमाह ओवसम सामाइयमुइयं खाइयमओ पवक्खामि । सुहममहक्खायं पि य खयसेढिसमुब्भवं तं च ॥१३१२॥ तदेवमौपशमिकं सामायिक चारित्रमुक्तम् , इदानी क्षायिकं तदुच्यते । इत्येका पातना । अथवा, सूक्ष्मसंपरायचारित्रं यथाख्यातचारित्रं चोपशमश्रेण्याश्रितमुक्तम् , इदानी क्षपकश्रेणिसमुद्भवं तदेवाह ॥ इति गाथाद्वयार्थः ।। १३१२ ॥ . अण-मिच्छ-मीस-सम्मं अट्ठ नपुंस-त्थिवेय-छकं च । पुमवेयं च खवेइ कोहाईए य संजलणे ॥ १३१३ ॥ इह क्षपकश्रेणिप्रतिपत्तोत्तमसंहननोऽविरत-देशविरत-प्रमत्ता-अमत्तानामन्यतम उत्पन्नविशुद्धपरिणामो विज्ञेयः । तत्र पूर्वधरोऽप्रमत्तः शुक्लध्यानोपगतोऽप्येता प्रतिपद्यते, शेषास्त्वविरतादयो धर्मध्यानोपगता एव । क्षपणक्रमश्चायम् , तद्यथा-प्रथममन्तर्मुहूर्तेना , दासत्वं ददाति फरणमचिराद् मरण वणो विसर्पन् । सर्वस्य दाहममिददति कषाया भवमनन्तम् ॥ १३ ॥ २ भीपशामिक सामायिकमुदितं क्षायिकमतः प्रवक्ष्यामि । सूक्ष्ममयाख्यातमपि च क्षयश्रेणिसमुजर्व तच ॥ ३२॥ ३ अन-मिथ्या मिन-सम्यक्त्वानि अष्ट नपुंसक-स्त्रीवेद-षद्कानि च । पुवेदं च क्षपयति क्रोधादींच संज्वलनान् ॥ १३१३ ॥ ॥५७०॥ SAREE For Personal Private Use Only
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy