________________
विशेषा०
॥४५३॥
Jain Educationa Internation
पुनरपि परमतमाशङ्कच प्रतिविधातुमाह
निज्जुत्तिअणुग भणिया एसा वि नासनिज्जुत्ती । सच्चमियं निज्जुत्ती इयं तु निक्खेव मित्तर || ९६६॥ ननु यदि निर्मुक्तावेव व्याख्यानमिष्यते भवद्भिः, तत्रापि ब्रूमो वयं यदुत- एषाऽपि निर्युक्त्यनुगमे न्यासनिर्युक्तिर्भणिता, अयमपीह प्रस्तुतो निक्षेपो वक्ष्यमाणे नियुक्त्यनुगमे निक्षेप नियुक्तित्वेन भणिष्यत इत्यर्थः । इदमुक्तं भवति - अनुगमो द्विविधो वक्ष्यते, तथा - सूत्रानुगमः, निर्युक्त्यनुगमश्च । निर्युक्त्यनुगमस्त्रिविधोऽभिधास्यते - निक्षेपनिर्युक्त्यनुगमः, उपोद्घातनिर्युक्त्यनुगमः, सूत्रस्पर्शिकनिर्युक्त्यनुगमचेति । तथा "से किं तं निक्खेव निजुत्ति अणुगमे । निक्खेव निज्जुत्तिअणुगमे अणुगए, वक्खमाणे य" । एतदपि वक्ष्यते । तत्रायमर्थ:- अत्रैव प्रागावश्यकसामायिकादिपदानां नाम-स्थापनादिनिक्षेपद्वारेण यद् व्याख्यानं कृतम् तेन निक्षेपनिर्युक्त्यनुगमोऽनुगतः प्रोक्तो द्रष्टव्यः, सूत्रालापकानां निक्षेपप्रस्तावे पुनर्वक्ष्यते च । तदेवमेतेनैषोऽपि निक्षेपो निक्षेपनिर्युक्तित्वेनानुगमे प्ररूप्यमाणेऽभिधास्यते । अतः किमुच्यते- 'नेह व्याख्यानम्, किन्तु निरुक्तावेव इति १ ।
"
तदेवमतिनिपुणं परस्य प्रेर्यमवलोक्याऽभ्युपगमपूर्वकमुत्तरमाह - 'सच्चमित्यादि' सत्यम्, इयमपि प्रस्तुत निक्षेपलक्षणा निर्युक्तिः, किन्त्वयं निक्षेपमात्रस्य नाम स्थापनादिनिक्षेप स्वरूपनिरूपणायैव, न विशेषार्थस्येत्यर्थः ; निरुक्तौ तु 'सम्मद्दिट्टि अमोहो सोही सम्भावदंसणं बोही' इत्यादिना ग्रन्थेन शब्दार्थादिविचारः करिष्यत इति भावः ।। ९६६ ॥
अथवा, किमनेन बहुना प्रोक्तेन ?, अतिगहनं प्रकरणमिदम्, अतः संक्षिप्य विशेषविषय विभाग तात्पर्यमुच्यते, तथा चाह'निक्खेवमित्तमिह वा अत्थवियारो य नासजुत्तीए । सद्दगओ य निरुत्ते सुत्तष्फासम्म सुत्तगओ || ९६७॥ अथवा, इह निक्षेपद्वारे सामायिकस्य नामादिनिक्षेपमात्रमेवोच्यते, तदर्थनिरूपणमात्रमेव च निक्षेपनिर्युक्तौ निर्दिश्यते । नैरुकस्तु शब्दगतो विचार उपोद्घातनिर्युक्त्यन्तर्गते निरुक्तिद्वारे - 'सम्मदिहि अमोहो' इत्यादिना ग्रन्थेन शब्दार्थविचारः करिष्यत इत्यर्थः । सूत्रस्पर्शे तु सूत्रगतो विचार:- सूत्रस्पर्शिक निर्युक्तौ सूत्रालापद्वाराऽऽयातस्य सामायिकस्यार्थविचारः क्रियते, न तु सामायिकनान इत्यर्थः । एवं विषयविभागेनाऽवस्थानात् सर्वं समञ्जसमिति । तदेवमभिहितो नामनिष्पन्नोऽपि निक्षेपः ॥ ९६७ ॥
१ ननु नियुक्त्यनुगमे भणितैवाऽपि न्यासनिर्युक्तिः । सत्यमियं नियुक्तिरिय तु निक्षेपमात्रस्य ॥ ९६६ ॥ २ अथ कः स निक्षेप नियुक्त्यनुगमः ? । निक्षेप निर्युक्त्यनुगमोऽनुगतः, वक्ष्यमाणख । ३ गाथा २८०४ ।
४ निक्षेपमात्रमिह वाऽर्थविचारश्च म्यासनिर्युक्तौ । शब्दगतश्च निरुके सूत्ररूप सूत्रगतः ॥ ९६७ ॥
For Personal and Private Use Only
बृहद्वृत्तिः ।
॥४५३॥
www.jainelibrary.org