________________
विशेषा०
बृहद्वृत्तिः ।
॥४५२॥
इह जइ कीस निरुत्ते तत्थ व भणियमिह भण्णए कीस ? । निक्खेवमित्तमिहइं तस्स निरुत्तीए वक्खाणं ॥९६३॥
आह- यद्यत्रापीदं चतुर्विध विशेषनाम भणनीयत्वेनावसरमाप्तम् , तर्हि किमुच्यते-निरुक्त्यादौ वक्ष्ये ।। अथ तत्र वक्ष्यते, तात्र किमर्थमुच्यते । अत्रोत्तरमाह- 'निक्खेवेत्यादि' इह नामादिनिक्षेपमात्रस्यैव भणनावसरः, स च नामादिचातुर्विध्यभणनादुक्त एव, निरुक्तौ तु तदर्थो निरूपयिष्यत इत्यदोषः ।। ९६३ ॥
पुनरप्यन्यथाऽऽक्षिप्य परिहरति
तो कीस पुणो सुत्ते, सुत्तालावो तओ न तन्नामं । इह उण नाम नत्थं तं वक्खायं निरुत्तीए ॥ ९६४ ॥ ___ हन्त ! यदि निरुक्तौ सामायिक व्याख्यायते, तईि 'करोमि भदन्त ! सामायिकम्' इत्यादि किमिति पुनरपि सूत्रे व्याख्या-1 यते । नैवम् , यतः मूत्रालापक एव तकोऽसौ व्याख्यायते, न पुनस्तन्नामव्याख्यानम् , इह पुनर्नामादिभेदैः सामायिकनाम न्यस्तम्, तच निरुक्तौ व्याख्यातम् , इति विषयविभागात् सर्व सुस्थमिति ।। ९६४ ॥
पुनः प्रेयेमुत्थाप्य परिहरति
इह पुण कीस न भण्णइ जं निक्खेवो इमो स निजुत्ती। निज्जुत्ती वक्खाणं निक्खेवो नासमेत्तं तु ॥९६५॥
नन्विहैव निक्षेपद्वारे किमिति न भण्यते न व्याख्यायते सामायिकम् , येन निरुक्तौ व्याख्यायते ? । अत्रोच्यते- यद् यस्मादसौ निक्षेपः प्रस्तुतः, तत्र च प्रस्तुते व्याख्यानस्य कोऽवसरः । 'स निज्जुत्ति त्ति' सा पुनर्वक्ष्यमाणा नियुक्तिरुपोद्घातनियुक्तिद्वाररूपत्वाद् नियुक्तिः । यदि नाम सा नियुक्तिः, तथापि तत्र व्याख्यानस्य किमायातम् ?, इत्याह- 'निज्जुत्ती वक्खाणं ति' नियुक्तिरनुगमभेदत्वाद् व्याख्यानात्मिकैव भवति, अतो युक्तं तस्यां व्याख्यानम् । निक्षेपोऽपि तर्हि व्याख्यानरूपो भविष्यति, इत्याह- 'निक्खेवो नासमेत्तं तु त्ति' निक्षेपस्तु नामादिन्यासमात्रात्मक एव वर्तते, न तु व्याख्यानरूपः, अनुगमस्यैव तद्रूपत्वात् । अतः कोऽत्र निक्षेपे व्याख्यानावसरः ? इति ॥ ९६५ ।।
१ इह यदि कस्माद् निरुक्ती तन्त्र वा भणितमिह भण्यते कस्मात् ? । निक्षेपमामिह तस्य निरुको व्याख्यानम् ॥ ९६३ ॥ २ ततः कस्मात् पुनः सूत्रे, सूत्रालापः सको न तन्नाम । इह पुनर्नाम न्यस्तं तद् व्याख्यातं निरुक्ती ॥ ९६४॥ ३ इह पुनः कस्माद् न भण्यते यद् निक्षेपोऽयं सा नियुक्तिः । नियुक्तिवर्याख्यानं निक्षेपो न्यासमानं तु ।। ९६५ ॥
Radio
॥४५२॥
PARDAR
Jan Education Internat
For Personal and Private Use Only
www.jaineltrary.ory