SearchBrowseAboutContactDonate
Page Preview
Page 54
Loading...
Download File
Download File
Page Text
________________ विशेषा० बृहद्वृत्तिः । ॥४५२॥ इह जइ कीस निरुत्ते तत्थ व भणियमिह भण्णए कीस ? । निक्खेवमित्तमिहइं तस्स निरुत्तीए वक्खाणं ॥९६३॥ आह- यद्यत्रापीदं चतुर्विध विशेषनाम भणनीयत्वेनावसरमाप्तम् , तर्हि किमुच्यते-निरुक्त्यादौ वक्ष्ये ।। अथ तत्र वक्ष्यते, तात्र किमर्थमुच्यते । अत्रोत्तरमाह- 'निक्खेवेत्यादि' इह नामादिनिक्षेपमात्रस्यैव भणनावसरः, स च नामादिचातुर्विध्यभणनादुक्त एव, निरुक्तौ तु तदर्थो निरूपयिष्यत इत्यदोषः ।। ९६३ ॥ पुनरप्यन्यथाऽऽक्षिप्य परिहरति तो कीस पुणो सुत्ते, सुत्तालावो तओ न तन्नामं । इह उण नाम नत्थं तं वक्खायं निरुत्तीए ॥ ९६४ ॥ ___ हन्त ! यदि निरुक्तौ सामायिक व्याख्यायते, तईि 'करोमि भदन्त ! सामायिकम्' इत्यादि किमिति पुनरपि सूत्रे व्याख्या-1 यते । नैवम् , यतः मूत्रालापक एव तकोऽसौ व्याख्यायते, न पुनस्तन्नामव्याख्यानम् , इह पुनर्नामादिभेदैः सामायिकनाम न्यस्तम्, तच निरुक्तौ व्याख्यातम् , इति विषयविभागात् सर्व सुस्थमिति ।। ९६४ ॥ पुनः प्रेयेमुत्थाप्य परिहरति इह पुण कीस न भण्णइ जं निक्खेवो इमो स निजुत्ती। निज्जुत्ती वक्खाणं निक्खेवो नासमेत्तं तु ॥९६५॥ नन्विहैव निक्षेपद्वारे किमिति न भण्यते न व्याख्यायते सामायिकम् , येन निरुक्तौ व्याख्यायते ? । अत्रोच्यते- यद् यस्मादसौ निक्षेपः प्रस्तुतः, तत्र च प्रस्तुते व्याख्यानस्य कोऽवसरः । 'स निज्जुत्ति त्ति' सा पुनर्वक्ष्यमाणा नियुक्तिरुपोद्घातनियुक्तिद्वाररूपत्वाद् नियुक्तिः । यदि नाम सा नियुक्तिः, तथापि तत्र व्याख्यानस्य किमायातम् ?, इत्याह- 'निज्जुत्ती वक्खाणं ति' नियुक्तिरनुगमभेदत्वाद् व्याख्यानात्मिकैव भवति, अतो युक्तं तस्यां व्याख्यानम् । निक्षेपोऽपि तर्हि व्याख्यानरूपो भविष्यति, इत्याह- 'निक्खेवो नासमेत्तं तु त्ति' निक्षेपस्तु नामादिन्यासमात्रात्मक एव वर्तते, न तु व्याख्यानरूपः, अनुगमस्यैव तद्रूपत्वात् । अतः कोऽत्र निक्षेपे व्याख्यानावसरः ? इति ॥ ९६५ ।। १ इह यदि कस्माद् निरुक्ती तन्त्र वा भणितमिह भण्यते कस्मात् ? । निक्षेपमामिह तस्य निरुको व्याख्यानम् ॥ ९६३ ॥ २ ततः कस्मात् पुनः सूत्रे, सूत्रालापः सको न तन्नाम । इह पुनर्नाम न्यस्तं तद् व्याख्यातं निरुक्ती ॥ ९६४॥ ३ इह पुनः कस्माद् न भण्यते यद् निक्षेपोऽयं सा नियुक्तिः । नियुक्तिवर्याख्यानं निक्षेपो न्यासमानं तु ।। ९६५ ॥ Radio ॥४५२॥ PARDAR Jan Education Internat For Personal and Private Use Only www.jaineltrary.ory
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy