________________
विशेषा
बृहद्वचिः ।
॥५३८॥
तथा, क्वापि स्थाणौ कीलके उत्सरणमारोहणम् , संजातपक्षाणां च तासां ततः स्थाणोः समुत्पतनम् । कासांचित् तु 'ठाणं थाणुसिरे व त्ति' स्थाणुबुध्नेऽवस्थानं वेत्यर्थः, कासांचित् तु स्थाणुशिरसः स्थाणुबुध्नादवरोहणं वा व्यावर्तनमिति । तत्र कीटिकानां क्षितिगमनसदृशं स्वाभाविकं सदा प्रवृत्तं प्रथमं यथाप्रवृत्तकरणम् । स्थाण्वारोहणसदृशं त्वमाप्तपूर्वत्वादपूर्वकरणम् । ततः कीलकादुत्पतनमिव जीवानामनिवर्तिकरणम् , अनिवर्तिकरणवलेन मिथ्यात्वादुत्प्लुत्य सम्यग्दृष्टिगुणस्थानकगमनात् । तथा, स्थाणाविव स्थाणुवत् स्थाणुबुध्न इत्यर्थः, यथा स्थाणुबुध्ने कीटिकानामवस्थान तथा ग्रन्थिना सह वर्तत इति ग्रन्थिकः स चासौ सत्त्वश्च ग्रन्थिकसत्त्वः- अभिन्नग्रन्थिजीवः, तस्य तत्र ग्रन्थिदेशे ग्रन्थिसंनिधानेऽवस्थानम् । यथा च कीटिकानां ततः स्थाणुबुनादवसपेणं व्यावर्तनं तथा जीवस्य पुनरपि कर्मस्थितिविवर्धनमिति ॥ १२०८ ॥ १२०९ ॥ १२१० ॥
पुरुषदृष्टान्तमाश्रित्याह
जह वा तिन्नि मणूसा जंतडविपहं सहावगमणेणं । वेलाइक्कमभीया तुरंति पत्ता य दो चोरा ॥१२१२॥ दटुं मग्गतडत्थे ते एगो मग्गओ पडिनियत्तो । बितिओ गहिओ तइओ समइकंतुं पुरं पत्तो ॥१२१२॥ अडवी भवो मणूसा जीवा कम्मटेठिई पहो दीहो । गठी य भयट्ठाणं राग-दोसा य दो चोरा ॥१२१३॥ भग्गो ठिइपरिवुड्ढी गहिओ पुण गंठिओ गओ तइओ।सम्मत्तपुरं एवं जोएज्जा तिण्णि करणाणि ॥१२१४॥
यथा वात्र केचित् त्रयः पुंमासोऽटवीमध्येन किञ्चित् पुरं गन्तुं प्रपन्नाः स्वभावगत्या सुदीर्घ पन्थान यान्ति । ततो वेलातिक्रमभीता यावत् त्वरन्ते तावद् भयस्थाने कस्मिंश्चिद् द्वौ तस्करी प्राप्तौ। तो चोत्खातनिशितकरालकरवालव्यग्राग्रहस्तौ मार्गस्योभयतटस्थावतीच भीषणौ दृष्ट्वा, एकः पुरुषो विजृम्भितमनःक्षोभो मार्गतः प्रतीपं पश्चान्मुखो व्यावृत्तः, द्वितीयस्तु ताभ्यां गृहीतः तृतीयस्तु
, यथा वा प्रयो मनुष्या याम्यटवीपर्य स्वभावगमनेन । वेलातिकमभीतास्त्वरन्ते प्राप्ती च द्वौ चौरौ ॥ १२ ॥
रष्ट्वा मार्गतटस्थौ तायको मागतः प्रतिनिवृत्तः । द्वितीयो गृहीतस्तृतीयः समतिक्रम्य पुरं प्राप्तः ॥ १२१२॥ अटवी भवो मनुष्या जीवाः कर्मस्थितिः पयो दीर्घः । प्रन्थिश्च भयस्थानं राग-दोषी च द्वौ चौरी ॥ १२१३॥ भग्नः स्थितिपरिवर्षी गृहीतः पुनर्ग्रन्थिको गतस्तृतीयः। सम्यक्त्वपुरमेवं योजयेत् त्रीणि करणानि ॥ १२१४ ॥ २ क. ग. द्विति प'। ३ क. ग, 'करवालकरालव्य' ।
SharoneORAR
||॥५३८॥
For Pres
s
e