________________
बृद्विचिः।
विशेषा ॥५१३॥
जं च मणोचिंतियमंतपूतविसभक्खणाइबहुभेयं । फलमिह तं पञ्चक्खं किरियारहियस्स नाणस्स ॥११३५॥ दे अप्युक्ताऽर्थे एव ॥११३४॥ ११३५।।
एवं ज्ञानवादिना परेणोक्ते सत्याचार्यः माहजेणं चिय नाणाओ किरिया तत्तो फलं च तो दो वि । कारणमिहरा किरियारहियं चिय तं पसाहेज्जा ॥११३६॥
येनैव च यस्मादेव कारणात् ज्ञानात् क्रिया भवति, ततस्तस्याश्च क्रियायाः समनन्तरमिष्ट फलमवाप्यते; तत एव ते ज्ञानक्रिये द्वे अप्यभीष्टफलस्य मोक्षादेः कारणं भवतः । अन्यथा ज्ञान-क्रियाभ्यां मोक्षभवनपरिकल्पनमनर्थकमेव स्यात, क्रियारहितमेव ज्ञानमात्मलाभानन्तरमेव अगित्यभीष्टफलं केवलमपि प्रसाधयेत्, क्रियावदिति ॥११३६।।
अपिच,
नाणं परंपरमणंतरा उ किरिया तयं पहाणयरं । जुत्तं कारणमहवा समयं तो दोन्नि जुत्ताई ॥११३७॥
यदि ज्ञानं परम्परया कार्यस्योपकुरुते, क्रिया त्वानम्तर्येण, ततो यदेवानन्तरमुपकुरुते तदेव प्रधान कारणं युक्तम् । अथ समकं युगपद् वे अपि ज्ञान-क्रिये कार्योत्पत्तावुपकुरुतः, तर्हि द्वयोरपि प्राधान्यं युक्तम् , न त्वेकस्य ज्ञानस्येति ॥ ११३७॥
किंच, ज्ञानात् क्रिया भवन्त्यपि मोक्षस्य कारणमसाविष्यते, नवा । यदि नेष्यते, तर्हि तामनपेक्ष्यैव केवलादपि ज्ञानात क्रियावद् मोक्षोऽपि भवेत् , अकारणस्याऽनपेक्षणीयत्वात् । अथ क्रियापि कार्यस्य कारणमिष्यते, तत्राह
कारणमंतं मोत्तुं किरियमणंतं कहं मयं नाणं ? । सहचारित्ते व कहं कारणमेक्कं न पुणरेकं ? ॥११३८॥
नन्वेवं सत्यानन्तर्योपकारित्वादन्त्यकारणभूतां क्रियां मुक्त्वा कथं परम्परोपकारित्वादनन्त्यं ज्ञानं कारणं भवतोऽभिमतम? इति निवेद्यताम् । अथ ब्रूषे-नेहाऽन्त्या-ऽनन्त्यविभागः, किन्तु कार्यस्योत्पित्सोः सहैव युगपद् द्वे अप्युपकुरुतः, तर्येवं हन्त ! द्वयोरपि
। यच्च मनचिन्तितमन्त्रपूतविषभक्षणादिबहुभेदम् । फलमिह तत्प्रत्यक्षं क्रियारहितस्य ज्ञानस्य ॥ 11३५॥ २ बेनैव ज्ञानात् क्रिया ततः फलं च ततो द्वे अपि । कारणमितरथा क्रिवारहितमेव तत् प्रसाधयेत् ॥ १५॥ ३ जान पारम्परमनन्तरा तु क्रिया तत् प्रधानतरम् । युक्तं कारणमथवा समकं ततो हे युक्त ॥ 110॥ कारणमन्त्यां मोक्त क्रियामनन्त्यं कथं मतं ज्ञानम् । सहचारित्वे वा कथं कारणमेकं न पुनरेकम् Mun
TIMALLAHASYAMANG
॥५१३॥
Jan Education Intemat
For Dev
enty