SearchBrowseAboutContactDonate
Page Preview
Page 115
Loading...
Download File
Download File
Page Text
________________ बृद्विचिः। विशेषा ॥५१३॥ जं च मणोचिंतियमंतपूतविसभक्खणाइबहुभेयं । फलमिह तं पञ्चक्खं किरियारहियस्स नाणस्स ॥११३५॥ दे अप्युक्ताऽर्थे एव ॥११३४॥ ११३५।। एवं ज्ञानवादिना परेणोक्ते सत्याचार्यः माहजेणं चिय नाणाओ किरिया तत्तो फलं च तो दो वि । कारणमिहरा किरियारहियं चिय तं पसाहेज्जा ॥११३६॥ येनैव च यस्मादेव कारणात् ज्ञानात् क्रिया भवति, ततस्तस्याश्च क्रियायाः समनन्तरमिष्ट फलमवाप्यते; तत एव ते ज्ञानक्रिये द्वे अप्यभीष्टफलस्य मोक्षादेः कारणं भवतः । अन्यथा ज्ञान-क्रियाभ्यां मोक्षभवनपरिकल्पनमनर्थकमेव स्यात, क्रियारहितमेव ज्ञानमात्मलाभानन्तरमेव अगित्यभीष्टफलं केवलमपि प्रसाधयेत्, क्रियावदिति ॥११३६।। अपिच, नाणं परंपरमणंतरा उ किरिया तयं पहाणयरं । जुत्तं कारणमहवा समयं तो दोन्नि जुत्ताई ॥११३७॥ यदि ज्ञानं परम्परया कार्यस्योपकुरुते, क्रिया त्वानम्तर्येण, ततो यदेवानन्तरमुपकुरुते तदेव प्रधान कारणं युक्तम् । अथ समकं युगपद् वे अपि ज्ञान-क्रिये कार्योत्पत्तावुपकुरुतः, तर्हि द्वयोरपि प्राधान्यं युक्तम् , न त्वेकस्य ज्ञानस्येति ॥ ११३७॥ किंच, ज्ञानात् क्रिया भवन्त्यपि मोक्षस्य कारणमसाविष्यते, नवा । यदि नेष्यते, तर्हि तामनपेक्ष्यैव केवलादपि ज्ञानात क्रियावद् मोक्षोऽपि भवेत् , अकारणस्याऽनपेक्षणीयत्वात् । अथ क्रियापि कार्यस्य कारणमिष्यते, तत्राह कारणमंतं मोत्तुं किरियमणंतं कहं मयं नाणं ? । सहचारित्ते व कहं कारणमेक्कं न पुणरेकं ? ॥११३८॥ नन्वेवं सत्यानन्तर्योपकारित्वादन्त्यकारणभूतां क्रियां मुक्त्वा कथं परम्परोपकारित्वादनन्त्यं ज्ञानं कारणं भवतोऽभिमतम? इति निवेद्यताम् । अथ ब्रूषे-नेहाऽन्त्या-ऽनन्त्यविभागः, किन्तु कार्यस्योत्पित्सोः सहैव युगपद् द्वे अप्युपकुरुतः, तर्येवं हन्त ! द्वयोरपि । यच्च मनचिन्तितमन्त्रपूतविषभक्षणादिबहुभेदम् । फलमिह तत्प्रत्यक्षं क्रियारहितस्य ज्ञानस्य ॥ 11३५॥ २ बेनैव ज्ञानात् क्रिया ततः फलं च ततो द्वे अपि । कारणमितरथा क्रिवारहितमेव तत् प्रसाधयेत् ॥ १५॥ ३ जान पारम्परमनन्तरा तु क्रिया तत् प्रधानतरम् । युक्तं कारणमथवा समकं ततो हे युक्त ॥ 110॥ कारणमन्त्यां मोक्त क्रियामनन्त्यं कथं मतं ज्ञानम् । सहचारित्वे वा कथं कारणमेकं न पुनरेकम् Mun TIMALLAHASYAMANG ॥५१३॥ Jan Education Intemat For Dev enty
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy