SearchBrowseAboutContactDonate
Page Preview
Page 120
Loading...
Download File
Download File
Page Text
________________ S बृहद्वृत्तिः। विशेषा. ॥५१॥ भमपि 'जानानः' इत्यत्र संबध्यते, स्वजनस्नेहादिना ततो वियोजितः संयमक्रियारहितः पुनरपि तत्रैव भवसागरे निमज्जेदेष संसारिजीवः ।। इति गाथाद्वयार्थः ।। ११४८ ॥ ११४९ ॥ अत्र प्रेरकः प्राह आहण्णाणी कुम्मो पुणो निमज्जेज न उण तन्नाणी । सक्किरियापरिहीणो बुड्डइ नाणी जहन्नाणी ॥११५०॥ नेच्छइयनयमएण अन्नाणी चेव सो मुणन्तो वि । नाणफलाभावाओ कुम्मो व निबुड्डए भवोहे ॥११५१॥ आह परः- ननु चाज्ञानी हिता-ऽहितविभागपरिज्ञानशून्यः पुनरपि तत्रैव जले निमज्जेत् कूर्मः, नेह किमपि चित्रम् । एतत्तु न विदुषां मतं यत्-जैनमार्गज्ञो हिता-हितविभागवेत्ता ज्ञान्यपि भवसागरे पुनर्निमज्जति । अत्राचार्यः प्राह- ज्ञान्यपि पुनर्भवसागरे निमज्ज ति, सत्क्रियाविरहात , अज्ञानिकूर्मवत् समुद्र इति । 'वा' इत्यथवा, निश्चयनयमतेन जाननप्यज्ञान्येवासौ सक्रियापरिहीणः, ज्ञानफलस्य विरतेरभावात् । अतोऽज्ञानिकूर्म इव पुनर्बुडति निमज्जति भवौघे संसारसमुद्रसंबन्धिनि जन्म-जरी-ऽऽमय-मरणसलिलप्रवाहे । इति गाथाद्वयार्थः ॥ ११५० ॥११५१ ॥ अत एवाह नियुक्तिकारः सुबहुं पि सुयमहीयं किं काही चरणविप्पहीणस्स । अंधस्स जह पलित्ता दीवसयसहस्सकोडी वि ? ॥११५२॥ सुबहपि श्रुतमधीतं चरणविषहीणस्य निश्चयतोऽज्ञानमेव । अतस्तस्य फलशून्यत्वादकिश्चित्करमेव । यथाऽन्धस्य दीपशतसहस्रकोव्यपि प्रदीप्ता न किञ्चित् करोति । दीपानां शतसहस्राणि लक्षा इत्यर्थः, तेषां कोटी, अपिशब्दात् तद्व्यादिकोटयोऽपि । इति नियुक्तिगाथार्थः॥ ११५२ ॥ अथ भाष्यम्संतं पि तमण्णाणं नाणफलाभावओ सुबहुयं पि । सकिरियापरिहीणं अंधस्स पईवकोडि व्व ॥ ११५३ ॥ आहाज्ञानी कूर्मः पुनर्निमजेद् न पुनस्तज्ज्ञानी । सक्रियापरिहीणो अडति ज्ञानी यथाऽज्ञानी ॥ ११५० ॥ मैत्रयिकनयमतेनाऽज्ञान्येव स जानन्नपि । ज्ञानफलाभावात् कूर्म इव निब्रुडेद् भवौधे ॥ ११५१॥ २ क. ग. 'रामर' । ३ सुबबपि श्रुतमधीतं किं करिष्यति चरणविहीणस्य । अन्धस्य यथा प्रदीप्ता दीपशतसहस्रकोटिरपि ॥ ११५२ ॥ ४ सदपि तदशानं ज्ञानफलाभावतः सुबहुकमपि । सत्कियापरिहाणमन्धस्य प्रदीपकोदिरिव ॥ ११५३ ॥ ॥५१८॥ ENSHema Ja Educacions intem For Personal and Private Use Only www.jaineltrary.ary
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy