________________
वितं मानुषजन्म त्वया लब्धम् । तल्लाभाच संसारसागरादुन्मन इवोन्मग्नस्त्वं वर्तसे । अतश्चरणकरणाद्यनुष्ठानप्रमादेन मा तत्रैव निमाविशेषा०सीरिति । न च वक्तव्यम् - विशिष्टश्रुतज्ञानयुक्तोऽहं तद्भलेनैव वस्तुपरिज्ञानमात्रादेव मुक्तिमासादयिष्यामीति; यतश्चरणगुणविहीणबृहदृत्तिः।
सुबहपि श्रुतज्ञानेन जानन् ब्रुडति निमज्जति पुनरपि संसारसमुद्रे । अतो ज्ञानमात्रसमुत्थमवष्टम्भयपहाय चरणकरणानुष्ठान एवोद्यमो ॥५१७॥
विधेयः ॥ इति नियुक्तिगाथात्रयार्थः ।। ११४५ ॥ ११४६ ॥ ११४७ ॥
तृतीयगाथाभावार्थ भाष्यकारो दृष्टान्तेनाहसंसारसागराओ कुम्मो इव कम्मचम्मविवरेण । उम्मजिउमिह जइणं नाणाइपगासमासज ॥ ११४८ ॥
दुलहं पि जाणमाणो सयणसिणेहाइणा तयं तत्तो। संजमकिरियारहिओ तत्थेव पुणो निबुड्डेजा ॥११४९॥
अयमत्र भावार्थ:- यथा कश्चित् कूर्मः कच्छपस्तृणपत्रपटलमचुरातिनिबिडसेवालाच्छादितोदकान्धकारमहाहदान्तर्गतोऽनेकजलचरक्षोभादिव्यसनव्यथितमानसः सर्वतः परिभ्रमन् कथमपि सेवालरन्ध्रमासाद्य तेनैवोपरि निर्गत्य च शरत्पार्वणचन्द्रचन्द्रिकास्पर्शसुखमनुभूय भूयोऽपि स्वबन्धुभूताऽन्यजलचरस्नेहाकृष्टचित्तः, तेषामपि वराकाणामदृष्टकल्याणानामहमिदं सुरलोककल्पं किमपि दर्शयामि, इत्यवधार्य पुनस्तदेव इदमध्यं प्रविष्टः। अथ समाहूतशेषजलचरवृन्दस्तद्वन्ध्रोपलब्ध्यर्थं पर्यटन , अपश्यंश्च कष्टतरं व्यसनमनुभवति । एवमयमपि जीवकच्छपोऽनादिकर्मसंतानाच्छादिताद् मिथ्याज्ञानतिमिरानुगताद् विविधशिरो-नेत्रव्यथा-ज्वर-कुष्ठ-भगन्दरादिशारीरे-विप्रयोगा-निष्टसंप्रयोगादिमानसदुःखजलचरसमूहानुगतात् संसारसागरात् कथञ्चिदेव मनुष्यभवप्राप्तियोग्यकर्मोदयलक्षणं रन्ध्रमासाद्य मानुषत्वप्राप्त्योन्मग्नः सन् जिनवरेन्द्रचन्द्रवाक्चन्द्रिकासंगमसुखमनुभूय 'दुष्पापोऽयं जिनवचनबोधिलाभः' इत्येवं जानन्नपि स्वजनस्नेहविषयानुरक्तचित्ततया पुनरपि तत्रैव भवसागरे निमज्जेत् । अत उच्यते- 'मा त्वमित्थमस्मिन्नेव भवसागरे निमाडीः, किन्तु सदनुष्ठानेप्वप्रमादपरो भव' इति ।
अक्षरार्थस्तु सुगम एव, नवरं मनुष्यभवप्राप्त्यावारककमैव चर्म सेवालः कर्मचर्म तस्य विवरोऽनुदयावस्था तेन । 'जइणमित्यादि | जैन ज्ञानादिप्रकाशं ज्ञान-दर्शन-चारित्रस्वरूपावबोधात्मकं तत्स्वरूपश्रवणादिद्वारेण गुरुभ्यः समासाद्येति । 'तयं ति' ज्ञानादिप्रकाशं दुर्ल। संसारसागरात् कूर्म इव कर्मचर्मविवरेण । उन्मज्ज्येह जैन ज्ञानादिप्रकाशमासाद्य ॥ ११४८ ॥
॥५१७॥ दुर्लभमपि जानन् स्वजनस्नेहादिना तत् ततः । संयमक्रियारहितस्तत्रैव पुनर्निछुढेत् ॥ 11४९ ॥
Jan Education interna
For Personal and Private Use Only
www.jaineitrary.ary