SearchBrowseAboutContactDonate
Page Preview
Page 118
Loading...
Download File
Download File
Page Text
________________ विशेषा ॥५१६॥ भूतः ?, इत्याह- यस्तपः-संयमात्मकान् योगान् न शक्नोति वोढुम् , इत्यनेन हेत्वर्थ इति । दृष्टान्तस्त्वभ्यूह्यः, वक्ष्यति वा ॥ इति । नियुक्तिगाथार्थः ॥ ११४३ ॥ बृहद्वत्तिः । अथ सूचितप्रयोगम्, वक्ष्यमाणनियुक्तिगाथासंबन्धं च विवक्षुराह सक्किरियाविरहाओ न इच्छियसंपावयं ति नाणं ति । मग्गण्णू वोऽचिट्ठो वायविहीणोऽहवा पोओ ॥११४४॥ केवलमेव ज्ञानं नेप्सितार्थसंप्रापकम् , सत्क्रियाशून्यत्वात् , यथा- स्वसमीहितदेशप्रापणक्षमसचेष्टाविरहितो मार्गज्ञः पुरुषः स्वाभिलपितदेशाापकः । अथवा, सौत्र एव दृष्टान्तः, यथा- ईप्सितदिक्संप्रापकवातसक्रियारहितः पोत ईप्सितदिगसंमापकः, सक्रिया| विरहितं च ज्ञानम् , तस्माद् नेष्टार्थसंपादकं तत् ।। इति गाथार्थः ॥ ११४४ ॥ तथाहिजह छेयलहनिजामओ वि वाणियगइच्छियं भूमि । वाएण विणा पोओ न चएइ महण्णवं तरिउं ॥११४५॥ तह नाणलडनिजामओ वि सिद्धिवसहिंन पाउणइ। निउणो वि जीवपोओतव-संजममारुयविहीणो॥११४६॥ संसारसागराओ उच्छुड्डो मा पुणो निबुड्डेजा । चरणगुणविप्पहीणो बुड्डइ सुबहुं पि जाणतो ॥११४७॥ छेको दक्षो लब्धः प्राप्तो निर्यामको येन पोतेन स तथाविधः, अपिशब्दात सुकर्णधारायधिष्ठितोऽपि वणिज इष्टां वणिगिष्टां तां भूमिं महाणेवं तीर्वा वातेन विना पोतो न शक्नोति 'प्राप्तुम्' इति वाक्यशेषः । उपनयमाह- तथा श्रुतज्ञानलब्धनियामकोऽपि, अपिशब्दात् सुनिपुणमतिकर्णधाराद्यधिष्ठितोऽपि संयम-तपो-नियममारुतसक्रियारहितो निपुणोऽपि जीवपोतो भवार्णवं तीत्वा सन्मनोरथवणिजोऽभिप्रेतां सिद्धिवसतिं न पामोति । तस्मात् तपः-संयमानुष्ठानेऽप्रमादवता भवितव्यमिति । ___तथा चोपदेशमाह- 'संसारेत्यादि' विनेयस्योपदिश्यते- भो देवानुप्रिय ! कथं कथमपि महता कष्टेनातिदुर्लभं श्रीसर्वज्ञधर्मा१ सत्क्रियाविरहाद' नेप्सितसंप्रापकमिति ज्ञानमिति । मार्गशो वाऽचेष्टो वातविहीनोऽथवा पोसः - 11४४ ॥ २ प. छ. 'वाऽचट्ठो'। ॥५१६॥ ३ यथा छेकलब्धनियामकोऽपि वणिगिष्टा भूमिम् । वातेन विना पोतो नामोलि महार्णवं तरीतुम् ॥ ११४५॥ सथा ज्ञानलब्धनिर्यामकोऽपि सिद्धिवसतिन प्रासोति । निगुणोऽपि जीवपोतस्तपः-संयममारुतविहीनः ॥ ११४६॥ संसारसागरादुन्मनो मा पुनर्निमुडीः । परमगुणविनहीणो ब्रुति सुबवपि जानन् ॥ ११४७ ॥ ४ क. ग. 'पिहूणो' । Jan Education Internatio For Personal and Private Use Only PH ww.jaineltrary.org
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy