________________
विशेषा
॥५१६॥
भूतः ?, इत्याह- यस्तपः-संयमात्मकान् योगान् न शक्नोति वोढुम् , इत्यनेन हेत्वर्थ इति । दृष्टान्तस्त्वभ्यूह्यः, वक्ष्यति वा ॥ इति । नियुक्तिगाथार्थः ॥ ११४३ ॥
बृहद्वत्तिः । अथ सूचितप्रयोगम्, वक्ष्यमाणनियुक्तिगाथासंबन्धं च विवक्षुराह
सक्किरियाविरहाओ न इच्छियसंपावयं ति नाणं ति । मग्गण्णू वोऽचिट्ठो वायविहीणोऽहवा पोओ ॥११४४॥
केवलमेव ज्ञानं नेप्सितार्थसंप्रापकम् , सत्क्रियाशून्यत्वात् , यथा- स्वसमीहितदेशप्रापणक्षमसचेष्टाविरहितो मार्गज्ञः पुरुषः स्वाभिलपितदेशाापकः । अथवा, सौत्र एव दृष्टान्तः, यथा- ईप्सितदिक्संप्रापकवातसक्रियारहितः पोत ईप्सितदिगसंमापकः, सक्रिया| विरहितं च ज्ञानम् , तस्माद् नेष्टार्थसंपादकं तत् ।। इति गाथार्थः ॥ ११४४ ॥
तथाहिजह छेयलहनिजामओ वि वाणियगइच्छियं भूमि । वाएण विणा पोओ न चएइ महण्णवं तरिउं ॥११४५॥ तह नाणलडनिजामओ वि सिद्धिवसहिंन पाउणइ। निउणो वि जीवपोओतव-संजममारुयविहीणो॥११४६॥ संसारसागराओ उच्छुड्डो मा पुणो निबुड्डेजा । चरणगुणविप्पहीणो बुड्डइ सुबहुं पि जाणतो ॥११४७॥
छेको दक्षो लब्धः प्राप्तो निर्यामको येन पोतेन स तथाविधः, अपिशब्दात सुकर्णधारायधिष्ठितोऽपि वणिज इष्टां वणिगिष्टां तां भूमिं महाणेवं तीर्वा वातेन विना पोतो न शक्नोति 'प्राप्तुम्' इति वाक्यशेषः । उपनयमाह- तथा श्रुतज्ञानलब्धनियामकोऽपि, अपिशब्दात् सुनिपुणमतिकर्णधाराद्यधिष्ठितोऽपि संयम-तपो-नियममारुतसक्रियारहितो निपुणोऽपि जीवपोतो भवार्णवं तीत्वा सन्मनोरथवणिजोऽभिप्रेतां सिद्धिवसतिं न पामोति । तस्मात् तपः-संयमानुष्ठानेऽप्रमादवता भवितव्यमिति । ___तथा चोपदेशमाह- 'संसारेत्यादि' विनेयस्योपदिश्यते- भो देवानुप्रिय ! कथं कथमपि महता कष्टेनातिदुर्लभं श्रीसर्वज्ञधर्मा१ सत्क्रियाविरहाद' नेप्सितसंप्रापकमिति ज्ञानमिति । मार्गशो वाऽचेष्टो वातविहीनोऽथवा पोसः - 11४४ ॥ २ प. छ. 'वाऽचट्ठो'।
॥५१६॥ ३ यथा छेकलब्धनियामकोऽपि वणिगिष्टा भूमिम् । वातेन विना पोतो नामोलि महार्णवं तरीतुम् ॥ ११४५॥ सथा ज्ञानलब्धनिर्यामकोऽपि सिद्धिवसतिन प्रासोति । निगुणोऽपि जीवपोतस्तपः-संयममारुतविहीनः ॥ ११४६॥ संसारसागरादुन्मनो मा पुनर्निमुडीः । परमगुणविनहीणो ब्रुति सुबवपि जानन् ॥ ११४७ ॥ ४ क. ग. 'पिहूणो' ।
Jan Education Internatio
For Personal and Private Use Only
PH
ww.jaineltrary.org