________________
6
बृहद्वत्तिः ।
विशेषा० ॥५१९॥
S
गताथैव ॥ ११५३ ।। अत्र प्रेर्यमुत्थाप्य परिहरति
अंघोऽणवबोहो च्चिय बोहफलं पुण सुयं किमण्णाणं?। बोहो वितओ विफलो तस्स जमंधस्स व वबोहो॥११५४॥ __ आह- नन्वत्र दृष्टान्त-दार्शन्तिकयोवैषम्यमेव, यतोऽन्धोऽनवबोध एव । न खलु तस्य बहुभिरपि प्रदीपकोटिभिः प्रज्वलिताभिघंटाधवबोधो जन्यते, स्वयं चक्षुर्विकलत्वात् तस्य । श्रुतज्ञानं तु सज्जचक्षुषः प्रदीपवद् बोधफलमेव, ततः किमिदमज्ञानमभिधीयते ?किमिति केवलाधीतश्रुतस्य तदकिश्चित्करमुच्यते ? इति भावः । अत्रोत्तरम्-बोधोऽपि तकोऽसौ श्रुतजनितस्तस्य चरणहीनस्य विफलो यस्मात् , तस्मादनवबोध एवेति भावः, यथाऽन्धस्य 'अवबोहो त्ति' अवबोधः ॥ इति गाथाद्वयार्थः ॥ ११५४ ॥
व्यतिरेकमाह
अप्पं पि सुयमहीयं पगासयं होइ चरणजुत्तस्स । एक्को वि जह पईवो सचक्खुअस्सा पयासेइ ॥११५५।।
अल्पमपि श्रुतमधीतं चरणयुक्तस्य तद्धतुत्वात् प्रकाशकं भवति- प्रकाशकं भण्यते, क्रियाहेतुत्वेन सफलत्वाज्ज्ञानत्वेन व्यपदिश्यत इति तात्पर्यम् । यथैकोऽपि प्रदीपो हेयो-पादेयपरिहारो-पादानादिक्रियाहेतुत्वाच्चक्षुष्मतः प्रकाशयति प्रकाशको भण्यते ॥ इति । नियुक्तिगाथार्थः ॥ ११५५ ॥
भाष्यम्*किरियाफलसंभवओ अप्पं पिसुयं पगासयं होइ । एको वि हु चक्खुमओ किरियाफलदो जह पईवो॥११५६॥ पूर्वार्धस्यान्ते 'चरणयुक्तस्य' इति शेषः। शेषमुक्तार्थमेव ॥ ११५६ ॥ वक्ष्यमाणवृत्तं संबन्धयन्नाह-- नं हि नाणं विफलं चिय किलेसफलयं पि चरणरहियस्स। निष्फलपरिवहणाओ चंदणभारो खरस्सेव॥११५७॥
, अन्धोऽनवबोध एव बोधफलं पुनः श्रुतं किमज्ञानम् ? । बोधोऽपि सको विफलस्तस्य यदन्धस्येवाऽवबोधः ॥ ११५४ ॥ २ घ. छ. 'दबो'। ३ अल्पमपि श्रुतमधीतं प्रकाशकं भवति चरणयुक्तस्य । एकोऽपि यथा प्रदीपः सचक्षुषः प्रकाशयति ॥ ११५५॥ ४ क्रियाफलसंभवतोऽल्पमपि श्रुतं प्रकाशकं भवति । एकोऽपि खलु चक्षुष्मतः क्रियाकलदो यथा प्रदीपः ॥ ११५६ ॥ ५ न हि ज्ञानं विफलमेव केशफलकमपि चरणरहितस्य । निष्फलपरिवहणाश्चन्दनभारः खरस्येव ॥ १५॥
॥५१९॥