SearchBrowseAboutContactDonate
Page Preview
Page 122
Loading...
Download File
Download File
Page Text
________________ बृत्तिः। FREPARAPRIORS न हि ज्ञानं चरणरहितस्य विफलम्, इत्येतावतैव तिष्ठति, किन्तु पठन-गुणन-चिन्तनादिभिः क्लेशफलदमपि भवति, यथा विशेषानिष्फलवहनाचन्दनकाष्ठभार खरस्य विफलः, क्लेशमदश्च ॥ इति गाथाद्वयार्थः ॥ ११५७ ॥ तथाचाह नियुक्तिकारः॥५२॥ जहा खरो चंदणभारवाही भारस्स भागी न उ चंदणस्स । एवं खुनाणी चरणेण हीणो नाणस्स भागी न उ सुग्गईए ॥ ११५८ ॥ यथेह खरश्चन्दनकाष्ठभारमुद्वहस्तजनितश्रमादिकष्टभाजनमेव भवति, न तु चन्दनस्य तद्रसोपकल्पितविलेपनादिभाग भवतीत्यर्थः । एवं चरणेन हीनः श्रुतज्ञान्यपि तद्भारमुद्वहन् ज्ञानभागेव भवति- तत्पठन-परावर्तन-चिन्तनादिकृतकष्टभाजनमेव भवतीत्यर्थः, न तु सुदेवत्व-सुमानुषत्व-सिद्धिलक्षणायाः सुगतेरिति ॥ ११५८ ॥ अथ मा भूदित्थं विनेयस्यैकान्तेन ज्ञानेऽनादरः, क्रियायां चैतच्छ्न्यायामपि पक्षपातः, इत्यतो द्वयोरपि केवलयोरिष्टफलासाधकत्वमुपदर्शयन्नाह हेयं नाणं कियाहीणं या अन्नाणओ किया । पासंतो पङ्गलो दड्ढो धावमाणो य अंधओ ॥११५९॥ अत्राक्षरार्थः सुगम एव, भावार्थ तु भाष्यकारो वक्ष्यति ॥ इति नियुक्तिवृत्त-श्लोकार्थः ॥ ११५९ ॥ अथ भाष्यकारोऽनन्तरोक्तश्लोकभावार्थमाहहैयमिह नाणं किरियाहीणं ति जओ हयं तिजं विफलं । लोयणविन्नाणं पिव पंगुस्स महानगरदाहे ॥११६०॥ कॉहिइ नाणच्चायं किरियाए चेव मोक्खमिच्छंतो। मा सीसो, तो भन्नइ हया य अन्नाणओ किरिया ॥११६१॥ हतमिह ज्ञानम् । किंविशिष्टम् ?, इत्याह-क्रियाहीनमिति यत्र चारित्रक्रिया नास्तीत्यर्थः। ननु कथं क्रियाहीनं ज्ञानं हत १ यथा खरचन्दनभारवाही भारस्य भागी न तु चन्दनस्य । एवं खलु ज्ञानी चरणेन हीनो ज्ञानस्य भागी न तु सुगतेः ॥ ११५८ ॥ २ हतं ज्ञानं क्रियाहीनं हताऽज्ञानतः क्रिया । पश्यन् पङ्गुर्दग्धो धावमानवान्धकः ॥ ११५९ ॥ ३ हतमिह ज्ञानं क्रियाहीनमिति यतो हतमिति यद् विफलम् । लोचनविज्ञानमिव पङ्गोमहानगरदाहे ॥ १९६०॥ कार्षीज्ज्ञानस्यागं क्रिययैव मोक्षमिच्छन् । मा शिव्यस्ततो भण्यते हता चाजानतः क्रिया ॥ ११६१॥ ४ क. ग. 'हि य ना। ५२०॥ Jan Education Internationa For Personal and Private Use Only 1ww.jaineltrary.org
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy