SearchBrowseAboutContactDonate
Page Preview
Page 108
Loading...
Download File
Download File
Page Text
________________ विशेषा बृहद्वत्तिः । ॥५०६॥ PSE मुस्कलं भगवता तीर्थकरेणोक्तं वचनवृन्दं मुत्कलकुसुमनिकुरम्बमिव ग्रथितं सूत्रीकृतं सद् ग्रहीतुं वाऽऽदातुं सुखं भवति । इदमुक्तं भवति-पद-वाक्य-प्रकरणा-ऽध्याय-प्राभृतादिनियतक्रमस्थापितं जिनवचनमयत्नत एव ग्रहीतुं शक्यम्- 'एतावदस्य गृहीतम् , 'एतावच्चा- द्यापि पुरस्ताद् ग्रहीतव्यम्' इत्यादिविवक्षया ग्रथितं सत् सुखेनैव ग्रहीतुं शक्यमित्यर्थः । तथा, गुणनं च धारणा च गुणन-धारणे, ते अपि ग्रथिते मूत्रे सुखं भवतः । तत्र गुणनं परावर्तनमभ्यासः, धारणा त्वविच्युतिरविस्मृतिः। तथा, दातुं प्रष्टुं च सुखमेव भवति । तत्र दानं शिष्येभ्योऽतिसर्जनम् , प्रश्नस्तु संशयापन्नस्य निःसंशयार्थ गुरुपच्छनम् । एतैः कारणैः कृतं रचितं गणधरैः। किं तत्, इत्याह- 'जीयं ति' जीवितं श्रुतं द्वादशाङ्गम् । अयमत्राभिप्राय:- यथा जीवस्य जीवितमात्रं न कदाचिद् व्यवच्छिद्यते, तथाऽव्यवच्छित्तिनयाभिप्रायतः श्रुतमपि न कदाचिद् व्यवच्छिद्यते । अतो जीवितमिव जीवितं श्रुतमुच्यते, तद्गणधरैः सुखग्रहणादिकारणेभ्यः कृतम् । अथवा, न सुखादिकारणेभ्य एव, किं तर्हि , 'जीयं ति' जीवितं मर्यादा, ततश्च गणधराणां जीवितं धर्मो मर्यादेवेयं यदुत|तन्नामकर्मोदयतस्तत्स्वाभाव्यात् कर्तव्यमेव तैः श्रुतविरचनम् । अथवा, 'जीयं ति' जीवितमाचरितम् , कल्प एवाऽयं सर्वगणधराणां यत्- तैः संदर्भणीयमेव श्रुतम् । अतः समस्तगणधरैरेतस्मादपि हेतोः कृतं श्रुतं 'इदम्' इति शेषः ॥ इति नियुक्तिगाथार्थः ॥१११३॥ अत्र भाष्यम् मुक्ककुसुमाणं गहणाइयाइं जह दुक्करं करेउं जे । गुच्छाणं तु सुहयरं तहेब जिणवयणकुसुमाणं ॥१११४॥ पय-वक्क-पगरण-ज्झाय-पाहुडाइनियतक्कमपमाणं । तदणुसरता सुहं चिय घेप्पइ गहियं इदंगेझं ॥१११५॥ एवं गुणणं धरणं दाणं पुच्छा य तदणुसारेणं । होइ सुहं जीयं पि य कायव्वमिदं जओऽवस्सं ॥१११६।। सव्वेहिं गणहरेहिं जीयं ति सुयं जओ न वोच्छिन्नं । गणहरमजाया वा जीयं सव्वाणुचिन्नं वा॥१११७॥ यथा मुत्कानां मुत्कलानां कुसुमानां ग्रहणादीनि कर्तुं दुष्कराणि, ग्रथितानां तु सुकराणि, तथा जिनवचनकुसुमानामपि द्रष्टव्यम् । अतो गणधरास्तानि ग्रनन्ति । 'अज्झाय त्ति' अध्ययनम् , प्राभृतं पूर्वान्तर्गतः श्रुतविशेषः । 'गहियं इदं गेझं ति' एतावदस्य • मुस्ककुसुमानां ग्रहणादिकानि यथा दुष्कराणि कर्तुम् । गुच्छानां तु सुखकरं तथैव जिनवचनकुसुमानाम् ॥ १११४ ॥ पद-वाक्य-प्रकरणा-ऽध्याय-प्राभूतादिनियतक्रमप्रमाणम् । तदनुसरता सुखमेव गृह्यते गृहीतमिदं ग्राह्यम् ॥ १११५॥ एवं गुणनं धरणं दानं पृच्छा च तदनुसारेण । भवति सुखं जीवितमित्यपि च कर्तव्यमिदं यतोऽवश्यम् ॥ १११६॥ संवर्गणधरैर्जीवितमिति श्रुतं यतो न व्यवच्छिन्नम् । गणधरमर्यादा वा जीवितं सर्वानुचीण वा ॥१११७ ।। ५०६॥ Jan Education Internatio For Personal and Private Use Only www.jaineitrary.ary
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy