________________
विशेषा
॥५०५॥
न च भव्यानेव प्रतिबोधयतस्तस्य राग-द्वेषी, इति दृष्टान्तेन दर्शयति- 'किं व कमलेसु इत्यादि' । 'से त्ति' । 'से' तस्य रवेः प्रतिबोधयतोऽपि यत् तानि कुमुदानि न विबुध्यन्त इति । तस्मात् कोत्राभिप्रायः?, इत्याह- 'जं बोहेत्यादि' समानादपि मूरकरपरा-वृत्तिः । माद् यतो बोध-मुकुलनानि यथासंख्यमेव कमल-कुमुदानां जायमानानि दृष्टानि, 'तो त्ति' ततो ज्ञायते- तस्य रवेः, तेषां च कमल-कुमुदानां स्वभावोऽयं यद्- रविः कमलान्येव बोधयति न तु कुमुदानि, कमलान्यपि रवेः सकाशाद् बुध्यन्ते न कुमुदानि, न पुनरिह | कस्यापि राग-द्वेषौ । एवं भगवतोऽपि भव्या-ऽभव्येषु योज्यमिति । दृष्टान्तान्तरमाह- 'जह वेत्यादि उलूकादीनां रात्रिश्चराणां घूकादीनां 'सो त्ति' रविः । अपरमप्यत्र दृष्टान्तमाह- 'सज्झमित्यादि । अत्रैवोदाहरणान्तरमाह- 'मोत्तुमित्यादि दलिके काष्ठादी 'रूयारो' रूपकारः । इति व्याख्याता प्रथमनियुक्तिगाथा ॥११०३ ॥११०४॥११०५॥११०६ ॥११०७॥११०८॥ ११०९।१११०॥
अथ द्वितीयनियुक्तिगाथाव्याख्यानमाह
तं नाणकुसुमवुद्धिं घेत्तुं बीयाइबुद्धओ सव्वं । गंथंति पवयणट्ठा माला इव चित्तकुसुमाणं ॥ ११११ ॥
पगयं वयणं पवयणमिह सुयनाणं कहं तयं होज्जा ? । पवयणमहवा संघो गहति तयणुग्गहट्ठाए ॥१११२॥
तां तीर्थकरमुक्तां ज्ञानकुसुमवृष्टिं गृहीत्वा बीजादिबुद्धयो गणधराः, यः पदादप्यनेकानि पदशतानि गृह्णाति, असौ बीजबुद्धिः, आदिशब्दात् कोष्ठबुद्धयादिपरिग्रहः, कोष्ठकपक्षिप्त धान्यमिव यस्य मूत्रा-ऽर्थी सुचिरमपि तिष्ठतः स कोष्ठबुद्धिः; सर्वं तीर्थकरभाषितं विचित्रकुसुममालामिव प्रवचनार्थ ग्रथ्नन्ति । प्रवचनशब्दार्थमेव कथयति-प्रगतं प्रधान प्रशस्तमादौ वा वचनम् , अत्र श्रुतज्ञानं द्वादशाङ्गम्, 'तत् कथं नु नाम भवेद् निष्पद्यते ?" इत्येवं संपधारयन्तस्तदर्थ प्रथ्नन्ति । अथवा, प्रवक्तीति प्रवचनं संघस्तदर्थं ग्रथ्नन्ति । इत्येकादशगाथार्थः ॥ ११११ ॥ १११२ ॥
'प्रवचनार्थ ग्रथ्नन्ति' इत्युक्तम् । अथवा प्रयोजनान्तरमाह
घेत्तुं व सुहं सुहगुणण-धारणा दाउं पुच्छिउं चेव । एएहिं कारणेहिं जीयं ति कयं गणहरेहिं ॥ १११३ ॥
१ क, ग, 'मत्र'। २ तां ज्ञानकुसुमगृष्टिं गृहीत्वा बीजादिबुद्धयः सर्वम् । अनम्ति प्रवचनार्थ माला इव चित्रकुसुमानाम् ॥ १॥
प्रकृतं वचनं प्रपचनमिह श्रुतज्ञानं कथं तद् भवेत् । । प्रवचनमथवा संघो प्रध्नन्ति तदनुग्रहार्थम् ॥ १.१२॥ ३ ग्रहीतुं वा सुखं सुखगुणन-धारणा दा प्रष्टं च । एतैः कारणजीवितमिति कृतं गणधरैः ॥ १३॥
॥५०५॥
सामनrate
INNRAAMRAGRAT