SearchBrowseAboutContactDonate
Page Preview
Page 106
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥५०॥ नगतेण कयत्थो जेणोदिन्नं जिणिन्दनाम से । तदवंझप्फलं तस्स य खवणोवाओऽयमेव जओ ॥११.३॥ जं व कयत्थस्स वि से अणुवकयपरोवगारिसाभव्वं । परमहियदेसयत्तं भासयसाभब्वमिव रविणो ॥११०४॥ बृहदृत्तिः । किंव कमलेसु राओ रविणो बोहेइ जेण सो ताई। कुमुएसु व से दोसो जं न विबुझंति से ताइं॥११०५॥ जं बोह-मउलणाई सूरकरामरिसओ समाणाओ । कमण-कुमुयाण तो तं साभव्वं तस्स तेसिं च ॥११०६॥ जह वोलूगाईणं पगासधम्मा वि सो सदोसेणं । उइओ वि तमोरूवो एवमभव्वाण जिणसूरो॥११०७॥ सझं तिगिच्छमाणो रोगं रागी न भण्णए वेज्जो । मुणमाणो य असज्झं निसेहयंतो जह अदोसो ॥११०८॥ तह भव्वकम्मरोगं नासंतो रागवं न जिणवेजो । न य दोसी अभव्वासज्झकम्मरोगं निसेहंतो ॥११०९॥ मोत्तुमजोरगं जोग्गे दलिए रूवं करेइ रूयारो । न य रागहोसिल्लो तहेव जोग्गे विबोहंतो ॥१११०॥ सर्वा अपि सुगमाः, नवरं नैकान्तेन तीर्थकरः कृतार्थः, येन तीर्थकरनाम 'से' तस्योदीर्णम् , तच्चाऽवन्ध्यफलम् , इति नाऽवेदितं क्षीयते । तत्क्षपणोपायश्च यस्मादयमेव धमेकथनादिकः, ततः कथयतीति । किश्च, कृतार्थत्वे सत्यपि रवे सकवाभाव्यमिव यद् यस्मात् 'से तस्य भगवतस्तीर्थकरस्य कृतार्थस्यापि यदिदं परमाहितदेशकत्वं तदनुपकृतोपकारिणः स्वभावोऽनुपकृतोपकारिखभावस्तस्य भावो. ऽनुपकृतोपकारिखाभाव्यं, तस्मात् कथयति । कृतार्थस्याऽप्यनुपकृतोपकारिणो भगवतः परोपदेशदातृत्वं स्वभावत एव, इत्यतस्तत्वाभाव्यात् कथयतीति तात्पर्यमिति । , नैकान्तेन कृतार्थो येनोदीर्ण जिनेन्द्रनाम तस्य । तदवन्ध्यफलं तस्य च क्षपणोपायोऽयमेव यतः ॥ ११.३॥ यदा कृतार्थस्यापि तस्यानुपकृतपरोपकारिस्वाभाव्यम् । परमहितदेशकरवं भासकस्वाभाध्यमिब रखेः ॥ ११० ॥ किं वा कमलेषु रागो रवेबोधयति येन स तानि । कुमुदेषु वा तस्य दोषो यद् न विबुध्यन्ते तस्य तानि ? ॥ ११०५॥ न बोध-मुकुलने सूरकरामर्शतः समानात् । कमल कुमुदानां ततस्तत् स्वाभाष्यं तस्य तेषां च ॥ ११०६॥ यथा वोलूकादीनां प्रकाशधर्माऽपि स स्वदोषेण । उदितोऽपि तमोरूप एषमभव्यानां जिनसूरः ॥ ११०७ ॥ साध्य चिकित्सन् रोगं रागी न भण्यते वैद्यः । जानंश्चासाध्यमनिषेधन यथाऽदोषः ॥ ११०८॥ तथा भव्यकर्मरोगं नाशयन् रागवान् न जिनवैद्यः । न च दोष्यभव्यासाध्यकमरोगमनिषेधन् ॥ ११०९ ॥ ECI५०४॥ मोक्तुमयोग्यं योग्ये दलिके रूपं करोति रूपकारः । न च राग-दोषवांस्तथैव योग्यान् विबोधन ॥ १०॥ २ घ. छ. 'होसेन्डो'। Jan Education in For Personal and Private Use Only
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy