SearchBrowseAboutContactDonate
Page Preview
Page 105
Loading...
Download File
Download File
Page Text
________________ विशेषा० बृहदत्तिः । ॥५०३।। तुंगं विउलक्खधं साइसओ कप्परुक्खमारूढो । पज्जत्तगहियबहुविहसुरभिकुसुमोऽणुकंपाए ॥१०९७॥ कुसुमत्थिभूमिचिट्ठियपुरिसपसारियपडेसु पक्खिवइ । गंथति ते वि घेत्तुं सेसजणाणुग्गहट्ठाए ॥१०९८|| लोगवणसंडमज्झे चोत्तीसाइसयसंपदोवेओ। तव-नियम-नाणमइयं स कप्परुक्खं समारूढो ॥१०९९ ॥ मा होज्ज नाणगहणम्मि संसओ तेण केवलिग्गहणं । सो वि चउहा ततोऽयं सव्वण्णू अमियनाणि ति॥११.०॥ पज्जत्तनाणकुसुमो ताइं छउमत्थभूमिसंथेसु । नाणकुसुमत्थिगणहरसियबुद्धिपडेसु पक्खिवइ ॥११०१॥ पडपि सुगमा एव, नवरमिह वृक्षादिरूपकनिरूपणार्थ द्रव्यवृक्षदृष्टान्तोऽभिधीयते । कः पुनरसौ ?, इत्याह- 'जह कोईत्यादि। 'साइसउत्ति' वक्ष्यमाणकेवलिस्थानीयः सातिशयः कोऽपि नरः। उक्तो द्रव्यवृक्षदृष्टान्तः । अथ प्रस्तुने भाववृक्षे सर्व योजयन्नाह'लोगवणसंडेत्यादि । छद्मस्थत्वमेव भूमिश्छद्मस्थत्वभूमिरिति भावप्रधानोऽयं निर्देशः, तत्संस्थेषु । ज्ञानकुसुमार्थिनो ये गणधरास्तच्छेतबुद्धिपटेष्विति ॥१०९६ ॥१०९७ ॥ १०९८ ॥ १०९९ ॥ ११०० ।। ११०१॥ अथ प्रेरक: कीस कहइ कइत्थो किं वा भवियाण चेव बोहत्थं । सव्वोवायविहिण्णू किं वाऽभव्वे न बोहेइ ॥११०२॥ शब्दवृष्टिमोचनेन तीर्थकृतां धर्मकथनं मूचितम् , तत्र कृतार्थोऽप्यसौ भगवान् किमिति कथयति ? । भव्यजनविबोधनार्थमिति चोक्तम् , तत्र किमसौ भव्यानेव बोधयति ?, यावता सर्वोपायविधिज्ञः सन्नभव्यानपि किमिति न बोधयति ? इति ॥ ११०२ ॥ अत्र प्रतिविधानमाह १ तुझं विपुलस्कन्धं सातिशयः कल्पवृक्षमारूढः । पर्याप्तगृहीतबहुविधसुरभिकुसुमोऽनुकम्पया ॥ १०९७ ॥ कुसुमाथिभूमिस्थितपुरुषप्रसारितपटेषु प्रक्षिपति । ग्रनन्ति तेऽपि गृहीत्वा शेषजनानुग्रहार्थम् ॥ १०९८ ।। लोकवनषण्डमध्ये चतुस्विंशदतिशयसंपदुपेतः । तपो-नियम-ज्ञानमयं स कल्पवृक्षं समारूढः ॥ १०९९ ॥ मा भूज्ज्ञानग्रहणं संशयस्तेन केवलिग्रहणम् । सोऽपि चतुर्धा ततोऽयं सर्वज्ञोऽमितज्ञान इति ॥ ११०॥ पर्याप्तज्ञानकुसुमस्तानि रास्थ (स्व) भूमिसंस्थेषु । ज्ञानकुसुमार्थिगणधरसितबुद्धिपटेषु प्रक्षिपति ॥ ११.१॥ २ कस्मात् कथयति कृतार्थः किं वा भव्यानामेव बोधार्थम् । सर्वोपायविधिज्ञः किं वाऽभव्यान् न बोधयति ॥ ११०२॥ -SARLAHRAMERAMATIOPIE SESSIPREASE BESARIउसस्टम हजाBARA ५०३॥ For Personal and Private Use Only www.jaineltrary.org
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy