________________
विशेषा०
बृहदत्तिः ।
॥५०३।।
तुंगं विउलक्खधं साइसओ कप्परुक्खमारूढो । पज्जत्तगहियबहुविहसुरभिकुसुमोऽणुकंपाए ॥१०९७॥ कुसुमत्थिभूमिचिट्ठियपुरिसपसारियपडेसु पक्खिवइ । गंथति ते वि घेत्तुं सेसजणाणुग्गहट्ठाए ॥१०९८|| लोगवणसंडमज्झे चोत्तीसाइसयसंपदोवेओ। तव-नियम-नाणमइयं स कप्परुक्खं समारूढो ॥१०९९ ॥ मा होज्ज नाणगहणम्मि संसओ तेण केवलिग्गहणं । सो वि चउहा ततोऽयं सव्वण्णू अमियनाणि ति॥११.०॥ पज्जत्तनाणकुसुमो ताइं छउमत्थभूमिसंथेसु । नाणकुसुमत्थिगणहरसियबुद्धिपडेसु पक्खिवइ ॥११०१॥
पडपि सुगमा एव, नवरमिह वृक्षादिरूपकनिरूपणार्थ द्रव्यवृक्षदृष्टान्तोऽभिधीयते । कः पुनरसौ ?, इत्याह- 'जह कोईत्यादि। 'साइसउत्ति' वक्ष्यमाणकेवलिस्थानीयः सातिशयः कोऽपि नरः। उक्तो द्रव्यवृक्षदृष्टान्तः । अथ प्रस्तुने भाववृक्षे सर्व योजयन्नाह'लोगवणसंडेत्यादि । छद्मस्थत्वमेव भूमिश्छद्मस्थत्वभूमिरिति भावप्रधानोऽयं निर्देशः, तत्संस्थेषु । ज्ञानकुसुमार्थिनो ये गणधरास्तच्छेतबुद्धिपटेष्विति ॥१०९६ ॥१०९७ ॥ १०९८ ॥ १०९९ ॥ ११०० ।। ११०१॥
अथ प्रेरक:
कीस कहइ कइत्थो किं वा भवियाण चेव बोहत्थं । सव्वोवायविहिण्णू किं वाऽभव्वे न बोहेइ ॥११०२॥
शब्दवृष्टिमोचनेन तीर्थकृतां धर्मकथनं मूचितम् , तत्र कृतार्थोऽप्यसौ भगवान् किमिति कथयति ? । भव्यजनविबोधनार्थमिति चोक्तम् , तत्र किमसौ भव्यानेव बोधयति ?, यावता सर्वोपायविधिज्ञः सन्नभव्यानपि किमिति न बोधयति ? इति ॥ ११०२ ॥ अत्र प्रतिविधानमाह
१ तुझं विपुलस्कन्धं सातिशयः कल्पवृक्षमारूढः । पर्याप्तगृहीतबहुविधसुरभिकुसुमोऽनुकम्पया ॥ १०९७ ॥ कुसुमाथिभूमिस्थितपुरुषप्रसारितपटेषु प्रक्षिपति । ग्रनन्ति तेऽपि गृहीत्वा शेषजनानुग्रहार्थम् ॥ १०९८ ।। लोकवनषण्डमध्ये चतुस्विंशदतिशयसंपदुपेतः । तपो-नियम-ज्ञानमयं स कल्पवृक्षं समारूढः ॥ १०९९ ॥ मा भूज्ज्ञानग्रहणं संशयस्तेन केवलिग्रहणम् । सोऽपि चतुर्धा ततोऽयं सर्वज्ञोऽमितज्ञान इति ॥ ११०॥ पर्याप्तज्ञानकुसुमस्तानि रास्थ (स्व) भूमिसंस्थेषु । ज्ञानकुसुमार्थिगणधरसितबुद्धिपटेषु प्रक्षिपति ॥ ११.१॥ २ कस्मात् कथयति कृतार्थः किं वा भव्यानामेव बोधार्थम् । सर्वोपायविधिज्ञः किं वाऽभव्यान् न बोधयति ॥ ११०२॥
-SARLAHRAMERAMATIOPIE
SESSIPREASE BESARIउसस्टम
हजाBARA
५०३॥
For Personal and Private Use Only
www.jaineltrary.org