SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ PRORE विशेषा० बृहद्वत्तिः । ॥५०७॥ गृहीतम् , एतावच्चाद्यापि पुरस्ताद् ग्रहीतव्यम् , इत्यादिविवक्षया पद-वाक्यादिक्रमेण विरचितं सत् तत्पदायनुसरता सुखेनैव श्रुतं गृह्यते, एवं गुणनाद्यपि सुखं भवति, अत एतेभ्यः कारणेभ्यः 'जीयं पि यत्ति' जीवितं श्रुतम् । अथवा, जीवितं मर्यादा । यदिवा जीवितं सर्वानुचीर्णम् । कोऽर्थः१, इत्याह- 'कायव्वमित्यादि' कर्तव्यमिदं यतोऽवश्यं सगणधरैः, इत्युत्तरगाथायां संबन्धः। ततो जीवितं द्वादशाङ्गश्रुतं, मर्यादा, सर्वगणधराचीर्ण वेदमिति कृत्वा कृतं कथितं गणधरैरिति । तदेवं 'जीयं' इति शब्दस्यार्थत्रयं भवति, इति तांस्त्रीनप्यर्थीस्तस्य दर्शयति- 'जीयं ति सुर्य' इत्यादि । शेष सुगमम् ।। इति गाथाचतुष्टयार्थः ॥१११४ ॥१११५ ॥ १११६ ॥१११७ ॥ उत्तरनियुक्तिगाथासंबन्धनार्थमाहजिणभणिइ च्चिय सुत्तं गणहरकरणम्मि को विसेसो त्थ ? । सो तदविक्खं भासइ न उ वित्थरओ सुयं किंतु॥१११८॥ ननु 'तित्थयरभासियाई गंथंति' इत्यादिवचनाजिनभणितिरेव तीर्थकरोक्तिरेव तर्हि श्रुतम् , गणधरसूत्रीकरणे तु तत्र को विशेषः । अत्रोच्यते- स तीर्थकरस्तदपेक्षं गणधरमज्ञापेक्षमेव किश्चिदल्पं भाषते, न तु सर्वजनसाधारणं विस्तरतः समस्तमपि द्वादशाङ्गश्रुतम् , किन्तु यद् भाषते तद् दयते- ॥ इति गाथार्थः ॥ १११८ ॥ किं पुनस्तत् ?, इत्याह अत्थं भासइ अरहा सुत्तं गंथंति गणहरा निउणं । सासणस्स हियट्ठाए तओ सुत्तं पवत्तेइ ॥ १११९॥ अर्थमेवाहन भाषते, न सूत्रं द्वादशाङ्गरूपम् । गणधरास्तु तत् सूत्रं सर्वमपि निपुणं सूक्ष्मार्थप्ररूपकं बहथं चेत्यर्थः। अथवा, नियताः प्रमाणनिश्चिता गुणा यत्र तद् नियतगुणं निगुणं ग्रथ्नन्ति । ततः शासनस्य हितार्थ सूत्र प्रवर्तते ॥ इति नियुक्तिगाथाक्षरार्थः॥१११९ ॥ भाषार्थं त्वभिधित्सुर्भाष्यकारःप्रेर्य परिहारं च माहनैणु अत्थोऽणभिलप्पो स कहं भासइ न सहरूवो सो ? । सदम्मि तदुवयारो अत्थप्पच्चायणफलम्मि ॥११२०॥ जिनभणितिरेव सूत्रं गणधरकरणे को विशेषोऽत्र ! । स तदपेक्षं भाषते न तु विस्तरतः श्रुतं किन्तु ॥ १११८॥ २ गाथा १०९५ । ३ अर्थ भाषतेजन सूत्र प्रान्ति गणधरा निपुणम् । शासनस्य हितार्थ ततः सूर्य प्रवर्तते ॥ १११९ ॥ . नन्वर्थोऽनभिलाग्यः स कथं भापते न शब्दरूपः सः । शब्दे तदुपचारोऽधप्रत्यायनफले ॥ ११२० ॥ ५०७॥ Jan Education Internatio For Personal and Private Use Only www.jaineltrary.ory
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy