SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ वृहदृत्तिः । Spoor आह- ननु भाष्यमाणः सर्वत्र शब्द एव दृश्यते, यस्त्वर्थः सोऽनभिलाप्यः- अशब्दात्मकत्वाद् वक्तुमशक्य एव, इति कथं स । विशेषातीर्थकरस्तमशब्दरूपमर्थं भाषते ? । उच्यते- अर्थप्रत्यायनफले शब्द एव तदुपचारोऽर्थोपचारः क्रियते । एतदुक्तं भवति- अर्थप्रतिपाद नस्य कारणभूते शब्देऽर्थोपचारं कृत्वार्थ भापत इत्युच्यत इत्यदोष इति ।। ११२० ॥ 11५०८॥ प्रेरकः प्राहतो सुत्तमेव भासइ अत्थप्पञ्चायगं, न नामत्थं । गणहारिणो वि तं चिय करेंति को पडिविसेसो स्थ ? ॥११२१॥ ततस्तहि त्वदुक्तयुक्त्या शब्दभाषकस्तीर्थकरः सूत्रमेवाऽर्थप्रत्यायकं भाषते, न त्वर्थम् । गणधारिणोऽपि तदेव कुर्वन्ति, तत् K को नामोभयत्र विशेषः?- न कश्चिदिति ॥ ११२१॥ आचार्यः प्राह सो पुरिसौविक्खाए थोवं भणइ न उ बारसंगाई । अत्थो तदेविक्खाए सुत्तं चिय गणहराणं तं ॥११२२॥ ननु मागेवोक्तं यत्- गणधरलक्षणपुरुषापेक्षया स तीर्थकरः "प्प जेइ वा, विगमेइ वा, धुवेइ वा" इति मातृकापदत्रयमात्ररूपं स्तोकमेव भाषते, न तु द्वादशाङ्गानि । ततश्च तद् मातृकापदत्रयमानं शब्दरूपमपि सत् तदपेक्षया द्वादशाङ्गापक्षया तदर्थसंक्षेपरूपत्वादों भण्यते । गणधराणां तु गणधरापेक्षया वित्यर्थः, तदेव मातृकापदत्रयं शब्दरूपत्वात् मूत्रम् , इति नोभयत्र समानतादोष इति ॥११२२।। , आह- ननु मातृकापदत्रयस्य शब्दरूपत्वात् सूत्ररूपता बुध्यते, अर्थरूपतां तु तस्य नावगच्छाम इत्याशङ्कय पुनरपि तस्य तां समर्थयन्नाह अंगाइसुत्तरयणानिरवेक्खो जेण तेण सो अत्थो । अहवा न सेसपवयणहियउ त्ति जह बारसंगमिण॥११२३॥ पवयणहियं पुण तयं जं सुहगहणाइ गणहरोहितो। बारसविहं पबत्तइ निउणं सुहुमं महत्थं च ॥ ११२४ ॥ १ ततः सूत्रमेव भाषतेऽर्थप्रत्यायक, न नामार्थम् । गणधारिणोऽपि सदेव कुर्वन्ति का प्रतिविशेषोऽन? ॥११ ॥ २ स पुरुषापेक्षया स्तोकं भणति न तु द्वादशाङ्गानि । अर्थस्तदपेक्षया सूत्रमेव गणधराणां तत् ॥ १॥२२॥ ३ क. ग.'सावेक्खा '। ४ क.ग. दवेक्खा '। ५ उत्पद्यते वा, विगच्छति वा, भुवं वा । ६ 'क. घ. छ. 'प्पण्णेइ' । ७ अङ्गादिसूत्ररचनानिरपेक्षो येन तेन सोऽर्थः । अथवा न शेषप्रवचनहितक इति यथा द्वादशामिदम् ॥११२३ ॥ प्रवचनहितं पुनस्तद् यत् मुखग्रहणादि गणधरेभ्यः । द्वादशविधं प्रवर्तते निपुणं सूक्ष्मं महार्थं च ॥ १२५ ॥ ८ 'णहेउ' । । ॥५०८॥ Jain Education Internat For Personal and Private Use Only 151 wMR.Janeitrary.org
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy