________________
वृहदृत्तिः ।
Spoor
आह- ननु भाष्यमाणः सर्वत्र शब्द एव दृश्यते, यस्त्वर्थः सोऽनभिलाप्यः- अशब्दात्मकत्वाद् वक्तुमशक्य एव, इति कथं स । विशेषातीर्थकरस्तमशब्दरूपमर्थं भाषते ? । उच्यते- अर्थप्रत्यायनफले शब्द एव तदुपचारोऽर्थोपचारः क्रियते । एतदुक्तं भवति- अर्थप्रतिपाद
नस्य कारणभूते शब्देऽर्थोपचारं कृत्वार्थ भापत इत्युच्यत इत्यदोष इति ।। ११२० ॥ 11५०८॥
प्रेरकः प्राहतो सुत्तमेव भासइ अत्थप्पञ्चायगं, न नामत्थं । गणहारिणो वि तं चिय करेंति को पडिविसेसो स्थ ? ॥११२१॥
ततस्तहि त्वदुक्तयुक्त्या शब्दभाषकस्तीर्थकरः सूत्रमेवाऽर्थप्रत्यायकं भाषते, न त्वर्थम् । गणधारिणोऽपि तदेव कुर्वन्ति, तत् K को नामोभयत्र विशेषः?- न कश्चिदिति ॥ ११२१॥
आचार्यः प्राह
सो पुरिसौविक्खाए थोवं भणइ न उ बारसंगाई । अत्थो तदेविक्खाए सुत्तं चिय गणहराणं तं ॥११२२॥
ननु मागेवोक्तं यत्- गणधरलक्षणपुरुषापेक्षया स तीर्थकरः "प्प जेइ वा, विगमेइ वा, धुवेइ वा" इति मातृकापदत्रयमात्ररूपं स्तोकमेव भाषते, न तु द्वादशाङ्गानि । ततश्च तद् मातृकापदत्रयमानं शब्दरूपमपि सत् तदपेक्षया द्वादशाङ्गापक्षया तदर्थसंक्षेपरूपत्वादों भण्यते । गणधराणां तु गणधरापेक्षया वित्यर्थः, तदेव मातृकापदत्रयं शब्दरूपत्वात् मूत्रम् , इति नोभयत्र समानतादोष इति ॥११२२।।
, आह- ननु मातृकापदत्रयस्य शब्दरूपत्वात् सूत्ररूपता बुध्यते, अर्थरूपतां तु तस्य नावगच्छाम इत्याशङ्कय पुनरपि तस्य तां समर्थयन्नाह
अंगाइसुत्तरयणानिरवेक्खो जेण तेण सो अत्थो । अहवा न सेसपवयणहियउ त्ति जह बारसंगमिण॥११२३॥ पवयणहियं पुण तयं जं सुहगहणाइ गणहरोहितो। बारसविहं पबत्तइ निउणं सुहुमं महत्थं च ॥ ११२४ ॥
१ ततः सूत्रमेव भाषतेऽर्थप्रत्यायक, न नामार्थम् । गणधारिणोऽपि सदेव कुर्वन्ति का प्रतिविशेषोऽन? ॥११ ॥ २ स पुरुषापेक्षया स्तोकं भणति न तु द्वादशाङ्गानि । अर्थस्तदपेक्षया सूत्रमेव गणधराणां तत् ॥ १॥२२॥ ३ क. ग.'सावेक्खा '। ४ क.ग. दवेक्खा '। ५ उत्पद्यते वा, विगच्छति वा, भुवं वा । ६ 'क. घ. छ. 'प्पण्णेइ' । ७ अङ्गादिसूत्ररचनानिरपेक्षो येन तेन सोऽर्थः । अथवा न शेषप्रवचनहितक इति यथा द्वादशामिदम् ॥११२३ ॥ प्रवचनहितं पुनस्तद् यत् मुखग्रहणादि गणधरेभ्यः । द्वादशविधं प्रवर्तते निपुणं सूक्ष्मं महार्थं च ॥ १२५ ॥ ८ 'णहेउ' ।
।
॥५०८॥
Jain Education Internat
For Personal and Private Use Only
151
wMR.Janeitrary.org