SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ P उपशमकक्ष्मसंपरायस्याधिकारे तत्समभाग इति कृत्वा तत्क्षपकोऽप्ययमेव निर्दिष्टः । यथोपशमश्रेण्या नवमगुणस्थानकादुपविशेषारितनभागे सूक्ष्मसंपरायो भवति, तथा क्षपकश्रेण्यामपि, इति सामानभागत्वादुपशमकाधिकारे लाघवार्थ क्षपकोऽपि निर्दिष्ट इत्यर्थः । उपश मकसूक्ष्मसंपरायश्चैतद्गुणस्थानकादतिक्रान्त उपशान्तमोहनिर्ग्रन्थलक्षणो यथाख्यातो भवति ॥ १३०३ ॥ ॥५६८ ततः किम् ?, इत्याहबैडाऊ पडिवन्नो सेढिगओ वा पसंतमोहो वा । जइ कुणइ कोइ कालं वच्चइ तोऽणुत्तरसुरेसु ॥१३०४॥ अनिबद्धाऊ होउं पसंतमोहो मुहुत्तमेत्तद्धं । उइयकसायो नियमा नियत्तए सेढिपडिलोमं ॥ १३०५॥ यदि बद्धायुरुपशमश्रेणिं प्रतिपन्नः श्रेणिमध्यगतगुणस्थानकवर्ती वा, उपशान्तमोहो वा भूत्वा कालं करोति, तदा नियमेनानुतरसुरेष्वेवोत्पद्यते, श्रेणिप्रतिपतितस्य तु कालकरणेऽनियमः, नानामतित्वेन नानास्थानगमनादिति । अथाऽबद्धायुस्ता प्रतिपद्यते, तदाऽन्तर्मुहूर्तमुपशान्तमोहो भूत्वा ततः कुतश्चिद् निमित्तादुदितकषायः स नियमेन श्रेणिप्रतिलोमं पश्चान्मुखं निवर्तते प्रतिपतति, एताविन्मात्रकालभावित्वादेवास्याः ॥ इति गाथात्रयार्थः ॥ १३०४ ॥ १३०५ ॥ अत एव दुरन्तं कषायसामर्थ्यमुत्कीर्तयन्नाह___ठेवसामं उवणीया गुणमहया जिणचरित्तसरिसं पि। पडिवायंति कसाया किं पुण सेसे सरागत्थे ? ॥१३०६॥ उपशमनमुपशमस्तमपिशब्दात् क्षयोपशममप्युपनीताः। केनोपशममुपनीताः?, इत्याह-गुणैर्महान् गुणमहान् उपशमकस्तेन गुणमहतोपशमकेन । प्रतिपातयन्ति कषायाः संयमात् , भवे वा। कम्। तमेवोपशमकम् । कथंभूतम् ।। जिनस्य केवलिनश्चारित्रेण कृत्वा सदृशस्तुल्यो जिनचारित्रसदृशः, द्वयोरप्युपशान्त-मोहकेवलिनोः कषायोदयरहितचारित्रयुक्तत्वाजिनसमानचारित्र इत्यर्थः, तमेवं2 भूतमपि । किं पुनः शेषान् सरागस्थान् न प्रतिपातयन्ति ? ॥ इति नियुक्तिगाथार्थः ॥ १३०६ ॥ EPARANORINDIRACTOR १ बदायुः प्रतिपन्नः श्रेणिगतो वा प्रशान्तमोहो वा । यदि करोति कोऽपि कालं प्रजति ततोऽनुत्तरसुरेषु ॥ १३०४॥ अनिबद्धायुर्भूत्वा प्रशान्तमोहो मुहूर्तमानार्धम् । उदितकषायो नियमाद् निवर्तते श्रेणिप्रतिलोमम् ॥ १३०५॥ २ उपशममुपनीता गुणमहता जिनचारित्रसदशमपि । प्रतिपातयन्ति कषायाः किं पुनः शेषान् सरागस्थान् । ॥ १३०६॥ ॥५६८॥
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy