SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ विशेषा० ॥५६७॥ Jain Education Internatio कियति कर्मण्युपशान्ते कथंभूतोऽसौ प्रोच्यते ?, इत्याह 'दंसणमोहाईओ भण्णइ अनियट्टिबायरो परओ । जाव उ सेसो संजलणलोभसंखेज्जभागो त्ति ॥१३०० ॥ स च दर्शनसप्तक उपशमिते तदतीतः सन् परतः शेषं नपुंसकवेदादिकं कर्मोपशमयन्ननिवृत्तिवादरोऽभिधीयते, यावत् संजयलनलोभस्य संख्याततमो भागः शेषः । निवृत्तिवादरस्तु न किञ्चिदुपशमयति, इति नेहासौ संगृहीतः ।। १३०० ॥ ततः किमसौ करोति ?, इत्याह तदसंखेज्जइभागं समए समए समेइ एक्केकं । अंतोमुहुत्तमेत्तं तस्सासंखिज्जभागं पि ॥ १३०१ ॥ तमपि संज्वलनलोभस्य संख्येयभागमसंख्येयैः खण्डैः करोति । ततस्तस्य लोभसंख्येयभागस्याऽसंख्याततममेकैकं भागं समये समय उपशमयति । तस्य च लोभसंख्यात भागस्याऽसंख्याततममपि भागं प्रति समयमुपशमयन्नन्तर्मुहूर्तमात्रं कालं सूक्ष्म परायोऽभिधीयत इत्युत्तरगाथायां संबन्धः ॥ इति सप्तदशगाथार्थः ।। १३०१ ।। तदेवं सूक्ष्म संपरायस्वरूपं सविशेषमाह भाणू वेयंतो जो खलु उवसामओ व खवओ वा । सो सुहुमसंपराओ अहक्खाया ऊणओ किंचि ॥१३०२ ॥ अन्तर्मुहूर्तमात्रं कालं यावत् सूक्ष्मसंपरायोऽभिधीयते । यः किम् ?, इत्याह- 'लोभाणू इत्यादि' लोभसंख्यात भागस्याऽसंख्याततमांशवर्त्यणून प्रतिसमयं वेदयन् यत उपशमकः क्षपको वा भवति । अयं च लोभांशमात्रावशेषत्वाद् यथाख्याताद् किञ्चिदेव न्यूनः ॥ इति नियुक्तिगाथार्थः ॥ १३०२ ॥ आह- ननूपशमकाधिकारे किमिति क्षपको निर्दिष्टः १, इत्याह वसामयाहिगारे तस्समभागो त्ति खवगनिद्देसो । सुहुमसरागातीतो अहक्खाओ होइ निग्गंथो ॥१३०३ ॥ १ दर्शनमोहातीतो भव्यतेऽनिवृत्तिवादरः परतः । यावत्त शेषः संज्वलनलोभसंख्येयभाग इति । १३०० ॥ २ तदसंख्येयभागं समये समये शमयत्येकैकम् । अन्तर्मुहूर्तमात्रं तस्यासंख्येयभागमपि ॥ १३०१ ॥ ३ लोभाणून वेदयन् यः खलूपशमको वा क्षपको वा स सूक्ष्मसंपरायोऽथाख्यातादूनकः किञ्चित् ॥ १३०२ ॥ ४ उपशमकाधिकारे तत्समभाग इति क्षपकनिर्देशः । सूक्ष्मसरागातीतोऽथाख्यातो भवति निर्मन्थः || १३०३ ॥ For Personal and Private Use Only बृहद्वृत्तिः । ॥५६७॥ www.jainelibrary.org
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy