SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ बृहद्वृत्तिः । विशेषा० ॥५८०॥ बाहिं जहा तहतो संभिन्नं सव्वपज्जवेहिं वा । अत्त-परनिविसेसं स-परपज्जायओ वा वि ॥ १३४३ ॥ यथा बहिस्तथाऽन्तश्चेति संभिन्नम् । अथवा, सर्वपर्यायैः संकर्णि व्याप्तं संभिन्नम् । यदिवा, यथाऽऽत्मानं जानाति तथा परम- पि, यथा परं तथात्मानमपि निर्विशेष जानाति, इत्येवं ख-परनिर्विशेष संभिन्नं, स्व-परपर्यायैर्वा युक्तं संभिन्नमिति ॥ १३४३॥ अथवा-- अभिन्नग्गहणेणं व दवमिह सकाल-पज्जवं गहियं । लोगालोगं सव्वं ति सव्वओ खित्तपरिमाणं ॥१३४४॥ संभिन्नग्रहणेनेह सकाल-पर्यायं द्रव्यं गृह्यते, कालश्च पर्यायाश्च काल-पर्यायाः, सह तैवर्तत इति सकाल-पर्यायं भिन्नम् । 'लोकालोकं च सर्वतः सर्वम्' इत्यनेन क्षेत्रपरिमाणं गृहीतम् । एतावदेव च ज्ञेयं यद् द्रव्यादिचतुष्टयमिति ॥ १३४४ ॥ बच्च पश्यन् किम् , इत्याह तं पासंतो भूयाइं जं न पासइ तओ तयं नत्थि । पंचत्थिकायपज्जयमाणं नेयं जओऽभिहियं ॥१३४५॥ तच् द्रव्यादि चतुर्विधं ज्ञेयं पश्यंस्तकोऽसौ केवली भूतादिकालविशिष्टं तत् किमपि वस्तु नास्ति यद् न पश्यति । कुतः, इत्याहयतो यस्मात् पश्चास्तिकायपर्यायराशिप्रमाणमेव ज्ञेयमागमेऽभिहितम् , नान्यत् । एतच्च द्रव्यादिचतुष्टयं न गृहीतमेवेति भावः॥१३४५॥ सदेवमियता ग्रन्थेन किमुक्तं भवति !, इत्याह तैव-नियम-नाणरुक्खं आरूढो जं जिणो अमियनाणी । एत्तो स परंपरओ एत्तो जिणपवयणुप्पत्ती ॥१३४६॥ तदेवमियता ग्रन्थेनाऽयं स जिनोऽमितज्ञानी प्रोक्तः । यः किम् ?, इत्याह- यस्तपो-नियम-ज्ञानवृक्षमारूढो ज्ञानदृष्टिं मुश्चति पाग निर्दिष्टः । एतस्माच स प्रागुक्तो भावपरम्परक:- एतस्मादेव चाचार्यपारम्पर्येण सामायिकादि श्रुतमायातमित्यर्थः । एतस्माच जिनप्रवचनोत्पत्तिरिति ।। १३४६ ॥ पहिर्यधा तथाऽन्तः संभिन्नं सर्वपर्यवैर्वा । आत्म-परनिर्विशेष स्व-परपर्यायतो वापि ॥ १३४३ ॥ २ संभिन्नग्रहणेन वा अन्यमिह सकाल-पर्यवं गृहीतम् । लोकालोकं सर्वमिति सर्वतः क्षेत्रपरिमाणम् ॥ १३४४ ॥ ३ तत् पश्यन् भूतादि यद् न पश्यति सकस्तद् नास्ति । पञ्चास्तिकायपर्ययमानं शेयं यताऽभिहितम् ॥ १३४५ ॥ · तपो-नियम-ज्ञानवृक्षमारूदो यज्जिनोऽमितज्ञानी । इतः स परम्परक इतो जिनप्रवचनोत्पत्तिः ॥ १३४६॥ SidhaRABARDASTI ॥५८०॥ Jan Education interna For Personal and Private Use Only www.jaineltrary.org
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy