________________
अथ कोद्रवोदाहरणमाहविशेषा० नासइ सयं व परिक्कमओ व जह कोद्दवाण मयभावो । नासइ तह मिच्छमओ सयं व परिकम्मणाए वा॥१२१७॥ बृहद्वत्तिः ।
यथा केषांचित् कोद्रवाणां मदनभावः स्वयमेवापति, केषांचित्तु गोमयादिपरिकर्मतः, केषांचित् पुनवापैति तद् मिथ्यात्व॥५४०||
मदनभावोऽपि कश्चित् स्वयमेवापति, कश्चित्तु गुरूपदेशपरिकर्मणया, कश्चित् पुन पैति ॥ १२१७ ॥
केन पुनः कारणेन मदनकोद्रवस्थानीयं मिथ्यात्वं शोधयति , इत्याह
अपुव्वेण तिपुंज मिच्छत्तं कुणइ कोदवोवमया । अनियट्टीकरणेण उ सो सम्मइंसणं लहइ ॥ १२१८ ॥ ___ इह यथा कस्यचिद् गोमयादिप्रयोगेण शोधयतस्विधा कोद्रवा भवन्ति तद्यथा-शुद्धाः, अर्धविशुद्धाः, अविशुद्धाश्चेति; तथाऽपूर्वकरणेन मिथ्यात्वं शोधयित्वा जीवाः शुद्धादिभेदेन त्रिभिः पुजैर्व्यवस्थापयन्ति । तत्र सम्यक्त्वावारककर्मरसं क्षपयित्वा विशोधिता ये मिथ्यात्वपुद्गलास्तेषां पुञ्जः सम्यग जिनवचनरुचरनावारकत्वादुपचारतः सम्यक्त्वमुच्यते । अर्धशुद्धपुद्गलपुञ्जस्तु सम्यमिथ्यात्वम् । अविशुद्धपुद्गलपुञ्जःपुनर्मिथ्यात्वमिति । तदेवं पुञ्जत्रये सत्यप्यनिवर्तिकरणविशेषात् सम्यक्त्वपुञ्जमेव गच्छति जीवः, नेतरौ द्वौ । यदापि प्रतिपतितसम्यक्त्वः पुनरपि सम्यक्त्वं लभते, तदाऽप्यपूर्वकरणेन पुञ्जत्रयं कृत्वानिवर्तिकरणेन तल्लाभादेष एव। | क्रमो द्रष्टव्यः।
ननु तदापूर्वकरणस्य पूर्वलब्धस्यैव लाभात् कथमपूर्वता ? इति चेत् । सत्यम् , किन्तु 'अपूर्वमिवापूर्व स्तोकवारमेव लाभात्' 10 इति वृद्धाः, सैद्धान्तिकमतं च सर्वमप्येतत् , कार्मग्रन्थिकमतेन तु- 'मिथ्यात्वस्यान्तरकरणं करोति, तत्मविष्टश्चापशमिकं सम्यक्त्वं लभते, तेन च मिथ्यात्वस्य पुञ्जत्रयं करोति, ततः क्षायोपशमिकपुञ्जोदयात् क्षायोपशमिकसम्यक्त्वं लभते' इत्यलं विस्तरेणेति॥१२१८॥
आह- नन्वित्थं तावत् सर्वत्र भव्यस्यैव सम्यक्त्वलाभ उक्तः, अभव्यस्य तु का वार्ता ?, इत्याह'तित्थंकराइपूयं दळूणण्णेण वा वि कज्जेण । सुयसामाइयलाहो होज्ज अभव्वस्स गठिम्मि ॥ १२१९ ॥ नश्यति स्वयं वा परिकर्मतो वा यथा कोदवाणां मदनभावः । नश्यति तथा मिथ्यात्वमदनः स्वयं वा परिकर्मणया वा ।। १२10॥
५४०॥ २ अपूर्वेण त्रिपुर मिथ्यात्वं करोति कोनवोपमया । अनिवर्तिकरणेन तु स सम्यग्दर्शनं लभते ॥ १२१८॥ २ तीर्थकरादिपूजा त्वाऽम्येन वाऽपि कार्येण । श्रुतसामायिकलाभो भवेभव्यस्थ मन्धी ।। १२१९॥
For Personal and Private Use Only