SearchBrowseAboutContactDonate
Page Preview
Page 79
Loading...
Download File
Download File
Page Text
________________ तेरिया तरणं तरियव्वं च सिद्धाणि, तारओ पुरिसो । वाहो-डुवाइ तरणं, तरणिजं निन्नयाईयं ॥१०२७॥ विशेषा. यद् यस्मात् तीर्यते दुस्तरं वस्तु तेन तमिस्ततो वेत्यतस्तीर्थमुच्यते । तच नाम-स्थापना-द्रव्य-भावभेदाच्चतुर्विधम् । तत्र नाम- बृत्तिः । स्थापने सुगमे । द्रव्ये द्रव्यभूतमप्रधानभूतं सरित-समुद्रादीनां निरपायः कोऽपि नियतो भागः प्रदेशस्तीर्थमुच्यते । तस्मिंश्च प्रसिद्ध ॥४७७॥ सिद्धे सत्यस्याऽऽपेक्षिकशब्दत्वादेतानि नियमात् सिध्यन्ति । कानि?, इत्याह- तरिता पुरुषः, तरणं वाहो डुपादि, तरणीयं तु निEE म्नगादिकमिति ॥ १०२७ ॥ कथं पुनरिदं द्रव्यतीर्थम् ?, इत्याह 'देहाइतारयं जं बज्झमलावणयणाइमत्तं च । णेगंताणचंतियफलं च तो दव्वतित्थं तं ॥ १०२८ ॥ यस्मादिदं देहादिकमेव द्रव्यमानं तारयति- नद्यादिपरकूलमात्र नयति, न पुनर्जीवं संसारसमुद्रस्य मोक्षलक्षणं परकूलं प्रापयति, अतोऽप्रधानत्वाद् द्रव्यतीर्थम् । तथा बाह्यमेव मलादिद्रव्यमात्रमपनयति, न त्वन्तरङ्ग प्राणातिपातादिजन्यकर्ममलम् । तथा, अनैकान्तिकफलमेवेदं नद्यादितीर्थम्- कदाचिदनेन नद्यादेस्तरणात् , कदाचित्तु तत्रैव मज्जनात् । तथा, अनात्यन्तिकफलं चेदम् , तथाहि- | एकदाऽनेन तीर्णमपि नद्यादिकं पुनरपि च तीर्यत इत्यनात्यन्तिकफलत्वम् । आत्मना वाऽस्य नद्यादितीर्थस्य द्रव्यमानत्वेनाऽप्रधानत्वात् सर्वत्र द्रव्यतीर्थत्वं भावनीयमिति ॥ १०२८ ॥ इह केषांचिद् मतमाशय परिहरनाहइह तारणाइफलयं ति ण्हाण-पाणा-ऽवगाहणाईहिं । भवतारयं ति केई तं नो जीवोवघायाओ॥ १०२९ ॥ सूणंगं पिव तमुदूहलं व न य पुण्हकारणं ण्हाणं । न य जइजोग्गं तं मंडणं व कामंगभावाओ ॥१०३०॥ १ तरीता तरणं तरयितव्यं च सिद्धानि, तारकः पुरुषः । वाहो-डुपादि तरणं, तरणीयं निम्नगादिकम् ॥ १.२७ ॥ २ देहादिसारकं यद् बाझमलापनयनादिमानं च । नैकान्ता-ऽऽत्यन्तिकफलं च तत्तो द्रव्यतीर्थ तत् ॥ १०२८ ॥ ३ क. ग. 'लमनै'। इह तारणादिफलकमिति स्नान-पाना-उवगाहनादिभिः । भक्तारकमिति केचित् तनो जीवोपवातात् ॥ १.२९॥ सूमागमपि वा तदुखलमिव नच पुण्यकारणं स्नानम् । स च यतियोग्यं तद् मण्डनमिव कामाभावात् ।। 10.॥ ॥४७७॥ पटORE Jan Education Internat For Personal and Use Only RS
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy