________________
विशेषा०
RSS
बृहद्वत्तिः ।
॥५४२॥
SIODIC
S
सागरोपमेषु क्षपितेषु क्षपक श्रेणिर्भवतीति ॥ १२२२ ॥
कियत्सु भवेष्वेवं देशविरत्यादिलाभो भवति', इत्याह
एवं अपरिवडिए सम्मत्ते देव-मणुयजम्मेसु । अण्णयरसेढिवजं एगभवेणं व सव्वाइं ॥ १२२३ ॥
एवमप्रतिपतितसम्यक्त्वस्य देव-मनुष्यजन्मसु संसरणं कुर्वतोऽन्योन्यमनुष्यभवे देशविरत्यादिलाभो भवति । यदिवा, तीब्रशुभपरिणामवशात् क्षपितबहुकर्मस्थितेरेकस्मिन्नपि भवेऽन्यतरश्रेणिवर्जाण्येतानि सर्वाण्यपि भवन्ति । श्रेणियं त्वेकस्मिन् भवे सैद्धान्तिकाभिप्रायेण न भवत्येव, किन्त्वेकैवोपशमश्रेणिः, क्षपकश्रेणिर्वा भवतीति ।। तदेवमभिहितं क्रमद्वारम् ॥ १२२३ ॥
अथ तदावरणद्वारं चेतसि निधाय वक्ष्यमाणगाथासंबन्धनार्थमाह
अहुणा जस्सोदयओ न लभइ दंसणाइसामइयं । लई व पुणो भस्सइ तदिहावरणं कसायाई ॥ १२२४॥
सुगमा, नवरं तदिह कषायादिकमावरणमुच्यते । तत्रानन्तानुबन्धिकषायचतुष्टयं मिथ्यात्वं च सम्यक्त्वस्याऽऽवरणम् , श्रुतस्य श्रुतज्ञानावरणम् , चारित्रस्य चारित्रमोहनीयमिति, तदेवाह- 'पढमिल्लुंआणेत्यादि । १२२४ ॥
अथवा पातनान्तरमाह
अहवा खयाइओ केवलाइं जं जेसिं ते कइ कसाया । को वा कस्सावरणं को व खयाइक्कमो कस्स?॥१२२५॥
अथवा, यत् केवलादिकं, आदिशब्दाद् दर्शन-चारित्रादिपरिग्रहः, येषां कषायाणां क्षयादितो भवति, आदिशब्दात् क्षयोपशमादिपरिग्रहः । ते कति कषायाः?, को वा कस्य सामायिकस्याऽऽवरणम् ? , को वा क्षयादिक्रमः कस्य ? ॥ इत्येकविंशतिगाथार्थः॥ १२२५॥
अथ क्रमेणोत्तरमाहपंढमिल्लुआण उदए नियमा संजोयणाकसायाणं । सम्मईसणलंभं भवसिद्धीया विन लहंति ॥१२२६॥
१ एवमप्रतिपतिते सम्यक्त्वे देव-मनुजजन्मसु । अन्यतरश्रेणिवर्जमेकभवेन वा सर्वाणि ॥ १२२३ ॥ २ क. ग. 'संचर'। ३ अधुना यस्योदयतो न लभते दर्शनादिसामायिकम् । लब्धं वा पुनभ्रंश्यति तदिहावरणं कषायादिः ॥ १२२४ ॥ ४ अथवा क्षयादितः केवलादि यद् येषां ते कति कषायाः । को वा कस्यावरणं को वा क्षयादिक्रमः कस्य ? ॥ १२२५॥ ५ क. ग. 'नप' । ६ प्रथमानामुपये नियमात् संयोजनाकाषायणाम् । सम्यग्दर्शनलाभं भवसिद्धिका अपि न लभन्ते ॥ १२२६ ॥
॥५४२।।
Jan Education Internationa
For Personal and Private Use Only
ww.jainelibrary.org