SearchBrowseAboutContactDonate
Page Preview
Page 188
Loading...
Download File
Download File
Page Text
________________ kasakola विशेषा. ॥५८६॥ अन्ये त्वाचक्षते । किम् ?, इत्याहअणुओगाइविभागे वक्खाणविही वि तप्पसंगेण । जंपति केइ तेसिं वुत्तुं सोउं व को जोग्गो ? ॥१३६३॥ संगहगाहाए पुणो अणुओगाईए बिंति दाएंता। जो वन्निओऽणुओगो सोऽयंस विही जदत्थं ति॥ १३६४ ॥ इह कचित् पुनरेवं जल्पन्ति । किम् ?, इत्युच्यते- अणुओगो य निओगो भास-विभासा य वत्तियं चेव' इत्यादिना ग्रन्थेनाऽनुयोग-नियोग-भाषादीनां विभागविशेषेऽभिधास्यमाने व्याख्यानविधिरपि तत्पसङ्गेन द्वारविधेस्ग्रे संग्रहगाथायामुक्तोऽपि पूर्वमेव निर्दिष्टः । किमर्थम् ?, इत्याह- तेषामप्यनुयोग-नियोग-भाषादीनां वक्तुं श्रोतुं वा को योग्यः ?, इति परिज्ञानार्थम् । "जिणपवयणउष्पत्ती' इत्यादिसंग्रहगाथायां पुनः 'वैक्खाणविही य अणुओगों' इत्येवमनुयोगस्यादौ द्वारविधेस्त्वग्रतो व्याख्यानविधिमुपदर्शयन्त एतद् ब्रुवते | यदुत- योऽनुयोगादिविभागावसरे द्वारविधेः पूर्वमनुयोगो वर्णितः, सोऽयं संग्रहगाथान्ते । अयमत्र भावः- "जिणपवयण' इत्यादिसंग्रह गाथायां प्रथमं द्वारविधिः, ततो व्याख्यानविधिः, ततोऽनुयोग उक्त इति, ततः प्रवचनैकार्थिकद्वारव्याख्यायां 'अणुओगो य निओगो' इत्यादिगाथयाऽनुयोग उक्तः, ततो 'गोणी चंदण' इत्यादिना स्वरूपतो व्याख्यानविधिः, ततो 'उद्देसे निदेसे' इत्यादिद्वारविधिः, ततोऽपि सूत्रानुयोगः, इत्ययं क्रमः । अत्र च यथा द्वारविधेः पूर्व स्वरूपतो व्याख्यानविधिरुक्तः, एवं यदि संग्रहगाथायामपि द्वारविधेः पूर्व नामतोऽप्युच्येत तदा कस्याऽप्येवं संशयः स्यात्- संग्रहगाथान्तोक्तानुयोगद्वारविध्यनन्तरोक्तमूत्रानुयोगयोस्तावदेकत्वं सुबोधम् , संग्रहगाथान्तोक्तानुयोगव्याख्यानरूपत्वात् सूत्रानुयोगस्य, किन्तु प्रवचनकाथिकव्याख्यावसरे 'अणुओगो य निओगो' इत्यत्र योऽनुयोग उक्तः स संग्रहगाथान्तोक्तानुयोगादन्योऽनन्यो वा ? इति । यदा तु संग्रहगाथायामनुयोगप्रत्यासन्न एव विधिरुच्यते, तदेतद् निश्चीयतेयस्य 'अणुओगो य निओगों' इति गाथान्तोक्तानुयोगस्य निमित्तं द्वारविधिरुक्तः, संग्रहगाथान्तोक्तानुयोगोऽपि स एवेति निर्दिष्टः, यदर्थं स व्याख्यानविधिभरविधेः पूर्व स्वरूपत उक्तः, अत्र तु संग्रहगाथायामनुयोगस्यादौ नाममात्रेणैवोक्त इति ॥१३६३।।१३६४॥ तदेवं चालना-प्रत्यवस्थाने विधाय प्रस्तुतं 'जिणपवयणउप्पत्ती' इत्यादिगाथाव्याख्याशेष, वक्ष्यमाणगाथाप्रस्तावनां चाह SIRRE HER meroie , अनुवोगादिविभागे व्याख्यानविधिरपि तत्प्रसङ्गेन । जल्पन्ति केचित् तयोर्वक्तुं श्रोतुं वा को योग्यः १ ॥ १३६३॥ संग्रहगाथायां पुनरमुयोगादी मुवन्ति दर्शयन्तः । यो वर्णितोऽनुयोगः सोऽयं स विधियंदमिति ॥ १३६४ ॥ २ गाथा १३८५ । ३ गाथा १३५० । ४ गाथा १४३५ । ५ गाथा ९५३ । ॥५८६॥ For Personal and Private Use Only EMAaww.jaineltrary.org
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy