SearchBrowseAboutContactDonate
Page Preview
Page 189
Loading...
Download File
Download File
Page Text
________________ विशेषा. ॥५८७॥ सुयमिह जिणपवयणं तस्सुप्पत्ती पसंगओऽभिहिया। जिण-गणहरवयणाओ इमाइं तस्साभिहाणाई ॥१३६५॥ यदुक्तम्- 'केयं जिनप्रवचनोत्पत्तिः ?' तत्रेह जिनप्रवचनं तावत् श्रुतमुच्यते, इत्यसकृत प्रसिद्धमेव । अस्य चोत्पत्तिनियुक्तिसमुत्थानप्रसङ्गतः 'अत्थं भासइ अरहा सुत्तं गंथति गणहरा निउणं' इत्यादौ 'जिन-गणधरेभ्यः' इति वचनात् पूर्वमप्यभिहितैव । यत्पुनरुक्तम्- 'तथा, जिनप्रवचनं कियदभिधानम् ?, अभिधानविभागो वाऽस्य कः?' इति । तत्रैतानि तावदस्याभिधानानि ॥ इति पञ्चदशगाथार्थः ॥ १३६५॥ कानि पुनस्तानि ?, इत्याह ऐगठियाणि तिन्नि उ पवयण सुत्तं तहेव अत्थो य । एकेकस्स य एत्तो नामा एगठिया पच ॥ १३६६ ॥ एकोऽर्थो येषां तान्येकार्थिकानि त्रीण्येव । कानि पुनस्तानि ?, प्रवचनमुक्तार्थम् , वक्ष्यमाणार्थं च, सामान्येन श्रुतज्ञानम् ।। सूचनात् सूत्रं, तद्विशेष एव । अर्यत इत्यर्थः, अयमपि तद्विशेष एव । एषां च प्रवचन-मूत्रा-र्थानां मध्य एकैकस्य प्रत्येकमेकाथिकानि पञ्च पञ्च नामानि भवन्ति ।। इति नियुक्तिगाथार्थः ।। १३६६ ॥ भाष्यम् जैमिह पगयं पसत्थं पहाणवयणं च पवयणं तं च । सामन्नं सुयनाणं विसेसओ सुत्तमत्थो य ॥१३६७॥ गतार्था ॥ १३६७ ॥ मुत्रशब्दस्यार्थमाह सिंचइ खरइ जमत्थं तम्हा सुत्तं निरुत्तविहिणा वा । सूएइ सवइ सुबइ सिव्वइ सरए व जेणत्थं ॥१३६८॥ 'पिंच क्षरणे' सिञ्चति क्षरति यस्मादर्थान् , ततो निरुक्तविधिना सूत्रम् । अथवा, निरुक्तविधिनैव सूचयति, स्रवति वार्थानि श्रुतमिह जिनप्रवचनं तस्योत्पत्तिः प्रसङ्गतोऽभिहिता । जिन गणधरवचनादिमानि तस्याभिधानानि ॥ १३६५ ॥ २ गाथा १११९ । ३ एकाथिकानि त्रीणि तु प्रवचनं सूत्रं तथैवार्थश्च । एकैकस्य चेतो नामान्येकाथिकानि पञ्च ॥ १३६६ ॥ ४ यदिह प्रकृतं प्रशस्तं प्रधानवचनं च प्रवचनं तच्च । सामान्यं श्रुतज्ञानं विशेषतः सूत्रमर्थश्च ॥ १३६७ ॥ ५ सिञ्चति क्षरति यदथै तस्मात् सूत्रं निरुक्तविधिना वा । सूचयति स्रवति श्रूयते सीव्यति सरति वा येनार्थम् ॥ १३६८ ॥ ॥५८७|| Jan Education Interna For Personal and Private Use Only www.jaineltrary.ary
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy