________________
be
विशेषा.
बृहद्वत्तिः ।
॥४४५॥
अत्राप्याद्यभङ्गस्याऽनुपूर्वीत्वात् , अन्तिमस्य च पश्चानुपूर्वीत्वाद् मध्यमा एव चत्वारो भङ्गा अनानुपूर्वीत्वेन मन्तव्याः । एवं चतु-पञ्च-षट्-सप्तादीनामपि पदानामनया दिशा भङ्गकाः समानेतव्याः। तदेवं संक्षेपत उक्ता आनुपूर्व्यः, विस्तरतस्त्विमा वक्ष्यमाणाश्च ना- मादिभेदा अनुयोगद्वारेभ्योऽवसेया इति ॥ ९४३ ।।
अथ संक्षेपतो नाम विचारयन्नाह
जं वत्थुणोऽभिहाणं पज्जयभेयाणुसारि तं नामं । पइभेयं जं नमए पइभेयं जाइ जं भणियं ॥ ९४४ ॥
यज्जीवादिवस्तुनोऽभिधानं तद् नामेति संबन्धः । कथंभूतम् ?, इत्याह- पर्याया ज्ञान-दर्शन-चारित्र-रूप-रस-गन्ध-स्पर्श-नव-पुराणादयस्तेषां भेदा नानाविधस्वभावास्तांस्तद्वाचकत्वेनाऽनुसरतीति पर्यायभेदानुसारि नामेति । किमुक्तं भवति ?, इत्याशङ्कय तात्पर्यमाह- 'पइभेयमित्यादि' 'णम प्रहत्वे' प्रतिपर्यायभेदं यद् नमति याति तद्वाचकत्वेन परिणमति प्रवीभवति तद् नामेति यद् भणितं भवति, इत्येतत् तात्पर्यमित्यर्थ इति ॥ ९४४ ॥
एतच्च नाम द्विनाम-त्रिनामयाबद्दशनामभेदाद् दशभेदम् , समस्ताभिलाप्यवस्तुविषयत्वाद् बहुभेदं चाऽनुयोगद्वारेपूक्तम् । तत्र पद्नान्नि क्षायोपशमिके भावे सामायिकस्याऽध्ययनस्यावतार इति दर्शयन्नाह
छव्विहनामे भावे खओवसमिए सुयं समोयरइ । जं सुयनाणावरणखओवसमजं तयं सव्वं ॥ ९४५ ॥
अनुयोगद्वाराध्ययने षड्नाम्न्यौदयिकादयः षड् भावाः पठ्यन्ते । तत्र च क्षायोपशमिके भावे सर्वमप्याचारादि श्रुतं समवतरति, यद् यस्मात् सर्वमपि तत् श्रुतं श्रुतज्ञानावरणकर्मक्षयोपशमादेव जायते, नान्यतः, तस्मात् क्षायोपशमिक एवं भावे समवतरति । अत इदं सामायिकाध्ययनमपि श्रुतविशेषरूपत्वात् क्षायोपशमिक एव भावे समवतरति, नान्यत्रेत्यर्थादुक्तं भवति । इत्युक्तं संक्षेपतो नाम।।९४५॥
सांप्रतं प्रमाणमभिधित्सुराहदेवाइचउब्भेयं पमीयए जेण तं पमाणं ति । इदमज्झयणं भावो त्तिं भावमाणे समोयरइ ॥ ९४६ ॥
। यद् वस्तुनोऽभिधानं पर्यायभेदानुसारि तद् नाम । प्रतिभेदं यद् नमति प्रतिभेदं याति यद् भाणितम् ॥ ९४४ ॥ २ पविधनानि भावे क्षायोपशमिके श्रुतं समवतरति । यत् श्रुतज्ञानावरणक्षयोपशम तत् सर्वम् ॥ ९४५ ॥ ३ नच्यादिचतुर्भेदं प्रमीयते येन तत् प्रमाणमिति । इदमध्ययनं भाव इति भावमाने समवतरति ॥ ९४५ ॥
॥४५॥
PRESS
Jan Education interna
For Personal and Private Use Only
IPA
ww.jaineltrary.ary