SearchBrowseAboutContactDonate
Page Preview
Page 48
Loading...
Download File
Download File
Page Text
________________ विशेषा ॥४४६॥ द्रव्य-क्षेत्र काल-भावभेदाचतुर्विधं प्रमेयम् , प्रमेयचातुर्वैध्याच प्रमाणमपि चतुर्विधम्- द्रव्यप्रमाणम् , क्षेत्रप्रमाणम् , कालप्रमाणम् , भावप्रमाणं चेति, द्रव्यादिकं चतुर्विधं प्रमेयं प्रमीयतेऽनेनेति कृत्वा । तत्रेदं सामायिकाध्ययनं श्रुतज्ञानविशेषत्वेन जीवपर्यायत्वाज्जीवभावत्वाद् भावप्रमाणे समवतरति । आह- ननु भावप्रमाणमपि त्रिविधम्-गुणप्रमाणम् , नयप्रमाणम् , संख्याप्रमाणं चेति; तत्र सामायिकं क समवतरति ? इति । उच्यते-गुणप्रमाणे । ननु गुणप्रमाणमपि द्विविधम्- जीवगुणप्रमाणम् , अजीवगुणप्रमाणं च; तत्र सामायिकं क समवतरति ? इति । उच्यते- जीवानन्यत्वेन जीवगुणप्रमाणे । ननु जीवगुणोऽपि त्रिविधः-ज्ञान-दर्शन-चारित्रभेदात् । तत्र क सामायिकस्याऽवतारः१ । उच्यते- बोधात्मकत्वाद् ज्ञानगुणे । ननु ज्ञानमपि प्रत्यक्षा-ऽनुमानो-पमाना-ऽऽगमभेदाच्चतुर्विधम् , तत्र केदमवतरति ? इति । उच्यते-आगमे । ननु सोऽपि लौकिक-लोकोत्तरभेदाद् द्विविधः । लोकोत्तरोऽपि मूत्रा-र्थो-भयरूपित्वात् त्रिविध एव, तव केदं समवतरति ? इति । उच्यते सूत्रा-ऽर्थो-भयभेदात् त्रिविधेऽपि लोकोत्तर आगमे समवतरति, तत्स्वभावत्वात् तत्स्वरूपत्वादिति ॥ ९४६॥ एतदेवाह जीवाणण्णत्तणओ जीवगुणे बोहभावओ नाणे । लोउत्तरसुत्तत्थोभयागमे तस्सभावाओ ॥ ९४७ ॥ व्याख्याताथैव ॥ ९४७॥ आह- नन्वात्मागमा-ऽनन्तरागम-परम्परागमभेदतोऽपि लोकोत्तरागमस्त्रिविधः, तत् क्वेदमवतरति ?, इत्याशङ्कयाह सुयओ गणहारीणं तस्सिस्साणं तहाऽवसेसाणं । एवं अत्ता-णंतर-परंपरागमपमाणम्मि ॥ ९४८ ॥ अत्थेण उ तित्थंकर-गणहर-सेसाणमेवमेवेदं । यथा जीवगुणादिष्वस्यावतारः, एवमात्मा-ऽनन्तर-परम्परागमप्रमाणेऽप्यवतारो मन्तव्यः । कथम् ?, इत्याह-मूत्रतो गणधरा जीवानन्यत्वतो जीवगुणे बोधभावतो ज्ञाने । लोकोत्तरसूत्रार्थोभयागमे तस्वभावात् ॥ ९४७ ।। श्रुततो गणधारिणां तच्छिष्याणां तथावशेषाणाम् । एवमात्माऽनन्तर-परम्परागमप्रमाणे ॥ ९५८॥ अर्थेन तु तीर्थकर-गणधर-शेषाणामेवमेवेदम् । मारासस Jan Education Internation For Personal and Private Use Only www.jaineltrary.ary
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy