SearchBrowseAboutContactDonate
Page Preview
Page 49
Loading...
Download File
Download File
Page Text
________________ ॥४४७॥ न नया समोयराति ॥ ९४९ ॥ निषिद्धः १, इत्या पुहुत्ते हो B Pणामिदमात्मागमः, तैरेव तत्सूत्रस्य निर्वर्तितत्वात् , अत आत्मन एव सकाशादागमनमस्यति कृत्वा । तच्छिष्याणां तु जम्बूस्वाम्यादीनां विशेषा० सामायिकसूत्रमनन्तरागमः, अनन्तरादेव गणधरादागमनमागमोऽस्येति हेतोः। तथाऽवशेषाणां प्रभव-शय्यंभवादीनामेतत् सूत्रं परम्परागमः मूरिपरम्परयाऽऽगमनमागमोऽस्येति युक्तः। तदेवं सूत्रतो यथासंख्येन गणधरादीनामात्मागमादित्वयोजना कृता ॥९४८॥ अर्थेनाप्येवमेवेदं सामायिकं यथासंख्येन तीर्थकर-गणधर-शेषजम्बूमभृतीनामात्मागमा-ऽनन्तरागम-परम्परागमत्वेन बक्तव्यमिति ॥ ननु नयप्रमाणे समवतारोऽस्य भवति, नवा ?, इत्याशङ्कय गाथोत्तरार्धमाह मूढनयं ति न संपइ नयप्पमाणेऽवयारो से ॥ ९४९ ॥ 'मुंढनइयं सुयं कालियं, न नया समोयरंति इहं' इतिवचनाद् मूढनयं चिरन्तनमुनिभिः शिष्यव्यामोहभयाद् निषिद्धनयविचार संप्रति श्रुतम् , अतो नयप्रमाणे नाऽस्याऽवतार इति ॥ ९४९ ॥ आहे- ननु कियतः कालादर्थात् कालिकश्रुतेन नयविचारो निषिद्धः, इत्याह आसी पुरा सो नियओ अणुओगाणमपुहुत्तभावम्मि । संपइ नत्थि पुहुत्ते होज्ज व पुरिसं समासज्ज ॥९५०॥ पुरा पूर्व चरणकरण-धर्मकथा-गणित-द्रव्यानुयोगलक्षणानां चतुर्णामनुयोगानामपृथग्भावे प्रतिसूत्रं चतुर्णामप्यवतारे स नयाबतारो नियतो निश्चित आसीत् । सांप्रतं पुनरनुयोगानां पृथक्त्वे । ___ "कालियसुयं च इसिभासियाई तइया व सूरपन्नत्ती । सब्बो य दिहिवाओ चउत्थओ होइ अणुओगो ॥१॥" इति वचनात् पार्थक्येन व्यवस्थापने सति नास्त्यसौ नयावतारः। किं सर्वथा ?, न, इत्याह- भवेद् वा प्राज्ञपुरुषविशेष समासाद्य कोऽपि कियानपीति । इदमुक्तं भवति- श्रीमदायरक्षितसूरीन् यावदेकैकस्मिन् सूत्रेऽनुयोगचतुष्टयव्याख्यानम् , नयविचारश्च विस्तरेणाऽऽसीत् । ततश्च तैरेव श्रीमदार्यरक्षितमूरिभिर्विचारबाहुल्याद् मुह्यतः शिष्यानवलोक्य चत्वारोऽप्यनुयोगा भेदेन व्यवस्थापिताः, तद्यथा- कालिकश्रुते चरणकरणानुयोग एवं व्याख्येयः, उत्तराध्ययनादिषु धर्मकथानुयोगः, सूर्यप्रज्ञप्त्यादिषु गणितानुयोगः, दृष्टिवादे 1 मूढनयमिति न संप्रति नयप्रमाणेऽवतारस्तस्य ॥ ९४९॥ २ मूढनयिकं श्रुतं कालिकं, न नयाः समवतरन्तीह । ३ आसीत् पुरा स नियतोऽनुयोगानामपृथग्भावे । संप्रति नास्ति पृथतवे भवेद् वा पुरुष समासाथ ॥ ९५०॥ -४ कातिकश्रुतं चर्पिभाषितानि तृतीया च सूरप्रज्ञप्तिः। सर्वच दृष्टिवादचतुर्थको भवत्यनुयोगः ॥1॥ eekararata BOORCORRESPROS H॥४४७॥ स Jain Education Internat For Personal and Private Use Only wMR.Janeitrary.org
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy