________________
॥४४७॥
न नया समोयराति ॥ ९४९ ॥ निषिद्धः १, इत्या पुहुत्ते हो
B
Pणामिदमात्मागमः, तैरेव तत्सूत्रस्य निर्वर्तितत्वात् , अत आत्मन एव सकाशादागमनमस्यति कृत्वा । तच्छिष्याणां तु जम्बूस्वाम्यादीनां विशेषा० सामायिकसूत्रमनन्तरागमः, अनन्तरादेव गणधरादागमनमागमोऽस्येति हेतोः। तथाऽवशेषाणां प्रभव-शय्यंभवादीनामेतत् सूत्रं परम्परागमः
मूरिपरम्परयाऽऽगमनमागमोऽस्येति युक्तः। तदेवं सूत्रतो यथासंख्येन गणधरादीनामात्मागमादित्वयोजना कृता ॥९४८॥ अर्थेनाप्येवमेवेदं सामायिकं यथासंख्येन तीर्थकर-गणधर-शेषजम्बूमभृतीनामात्मागमा-ऽनन्तरागम-परम्परागमत्वेन बक्तव्यमिति ॥ ननु नयप्रमाणे समवतारोऽस्य भवति, नवा ?, इत्याशङ्कय गाथोत्तरार्धमाह
मूढनयं ति न संपइ नयप्पमाणेऽवयारो से ॥ ९४९ ॥ 'मुंढनइयं सुयं कालियं, न नया समोयरंति इहं' इतिवचनाद् मूढनयं चिरन्तनमुनिभिः शिष्यव्यामोहभयाद् निषिद्धनयविचार संप्रति श्रुतम् , अतो नयप्रमाणे नाऽस्याऽवतार इति ॥ ९४९ ॥
आहे- ननु कियतः कालादर्थात् कालिकश्रुतेन नयविचारो निषिद्धः, इत्याह
आसी पुरा सो नियओ अणुओगाणमपुहुत्तभावम्मि । संपइ नत्थि पुहुत्ते होज्ज व पुरिसं समासज्ज ॥९५०॥
पुरा पूर्व चरणकरण-धर्मकथा-गणित-द्रव्यानुयोगलक्षणानां चतुर्णामनुयोगानामपृथग्भावे प्रतिसूत्रं चतुर्णामप्यवतारे स नयाबतारो नियतो निश्चित आसीत् । सांप्रतं पुनरनुयोगानां पृथक्त्वे ।
___ "कालियसुयं च इसिभासियाई तइया व सूरपन्नत्ती । सब्बो य दिहिवाओ चउत्थओ होइ अणुओगो ॥१॥"
इति वचनात् पार्थक्येन व्यवस्थापने सति नास्त्यसौ नयावतारः। किं सर्वथा ?, न, इत्याह- भवेद् वा प्राज्ञपुरुषविशेष समासाद्य कोऽपि कियानपीति । इदमुक्तं भवति- श्रीमदायरक्षितसूरीन् यावदेकैकस्मिन् सूत्रेऽनुयोगचतुष्टयव्याख्यानम् , नयविचारश्च विस्तरेणाऽऽसीत् । ततश्च तैरेव श्रीमदार्यरक्षितमूरिभिर्विचारबाहुल्याद् मुह्यतः शिष्यानवलोक्य चत्वारोऽप्यनुयोगा भेदेन व्यवस्थापिताः, तद्यथा- कालिकश्रुते चरणकरणानुयोग एवं व्याख्येयः, उत्तराध्ययनादिषु धर्मकथानुयोगः, सूर्यप्रज्ञप्त्यादिषु गणितानुयोगः, दृष्टिवादे
1 मूढनयमिति न संप्रति नयप्रमाणेऽवतारस्तस्य ॥ ९४९॥ २ मूढनयिकं श्रुतं कालिकं, न नयाः समवतरन्तीह । ३ आसीत् पुरा स नियतोऽनुयोगानामपृथग्भावे । संप्रति नास्ति पृथतवे भवेद् वा पुरुष समासाथ ॥ ९५०॥ -४ कातिकश्रुतं चर्पिभाषितानि तृतीया च सूरप्रज्ञप्तिः। सर्वच दृष्टिवादचतुर्थको भवत्यनुयोगः ॥1॥
eekararata
BOORCORRESPROS
H॥४४७॥
स
Jain Education Internat
For Personal and Private Use Only
wMR.Janeitrary.org