________________
विशेषा.
बृहदा
॥४४४॥
भावार्थस्तु दिङमात्रदर्शनार्थ सुखाधिगमाय च दर्शन-ज्ञान-चारित्रादीनि त्रीणि पदान्याश्रित्य तावद् दर्यते-- तस्य चैक-द्वित्रिलक्षणस्य पदत्रयस्य परस्पराभ्यासे सामान्येन सर्वेऽपि षड् भङ्गा भवन्ति । विशेषतस्तु त एवमानीयन्ते- पूर्वानुपूर्वीलक्षणस्तावत् प्रथ- | मो भङ्गः, तद्यथा- १।२।३ । अस्याश्च पूर्वानुपूर्व्या अधस्ताद् भङ्गकरचने क्रियमाणे एकस्य तावज्ज्येष्ठ एव नास्ति, द्विकस्य तु विद्यते एकका, स तदधस्ताद् निक्षिप्यते, तस्य चाग्रतः 'उबरिमतुलं पुरओ नसेज्ज' इतिवचनात् त्रिको न्यस्यते, पृष्ठतस्तु स्थापितशेषो द्विको दीयते, ततोऽयं द्वितीयो भङ्गः संपद्यते-२।१।३ । अत्र च द्विकस्य विद्यत एकको ज्येष्ठः, परं नासौ तदधस्ताद् निक्षिप्यते, अग्रतः सदृशाङ्कपातेन समयभेदप्रसङ्गात् । एककस्य तु ज्येष्ठ एव नास्ति, त्रिकस्य तु विद्यते द्विको ज्येष्ठा, स तदधस्ताद् न्यस्यते, अत्र चाग्रभागस्य तावदसंभव एव, पृष्ठतस्तु स्थापितशेषावकक-त्रिको क्रमेण स्थाप्यते 'पुब्बक्कमो सेसो' इति वचनात् । ततस्तृतीयो भङ्गः संजायते-१।३ । २ । अत्राप्येककस्य ज्येष्ठ एव नास्ति, त्रिकस्य तु ज्येष्ठोऽस्ति द्विकः, न च तदधस्ताद् निक्षिप्यते, अग्रे सदृशाङ्कपातेन समयभेदापत्तेः, ततोऽस्यैवानुज्येष्ठ एककः स्थाप्यते, अग्रतस्तु द्विको दीयते 'उपरिमतुल्लं' इत्यादिवचनात् , | पृष्ठतस्तु स्थापितशेषस्त्रिको व्यवस्थाप्यत इति चतुर्थो भङ्गः-३।१।२। अत्र त्रिकस्य विद्यते द्विको ज्येष्ठः, एककश्चानुज्येष्ठः, परं
तौ तदधस्ताद् न निक्षिप्येते, पुरतस्तुल्याङ्कपातेन समयभेदमाप्तः, एककस्य तु ज्येष्ठ एव नास्ति, द्विकस्य त्वस्त्येकको ज्येष्ठः स | तदधस्ताद् न्यस्यते, तत्पृष्ठतस्तु स्थापितशेषौ दिक-त्रिको क्रमशः स्थाप्येते इति पञ्चमो भङ्गः-२ । ३ । १। अत्र द्विकस्याऽस्त्येकको ज्येष्ठः, किन्त्वसौ तदधस्वाद् न निक्षिप्यते, पुरतः सदृशाङ्कभ्यासापच्या समयभेदप्रसङ्गात् । त्रिकस्य तु द्विको ज्येष्ठः, स तदधस्ताद् निक्षिप्यते, अग्रतस्त्वेकको दीयते, 'उवरिमतुल्लं' इति वचनात् ; पृष्ठतस्तु स्थापितशेषत्रिका स्थाप्यत इति षष्ठो भङ्गः । एषां च पण्णामपि भङ्गानामियं स्थापना
AccordPOCSONG
CRETO
१।२।३। २।१।३। १।३।२। ३।१।२। २।३।१। ३।२।१।
॥४४४॥
For Posod
es Only