SearchBrowseAboutContactDonate
Page Preview
Page 177
Loading...
Download File
Download File
Page Text
________________ विशेषा० बृहद्वत्तिः । ॥५७५|| 'बिइय-तइए कसाए अट्ठारंभेइ समयमसिं च । खवियम्मि मज्झभागे पयडिओ सोलसं खवेइ ॥१३२६।। गतार्था ॥ १३२६ ॥ कास्ताः पुनः षोडश प्रकृतयः ?, इत्याह नैरय-तिरियाणुपुव्वी गईओ चत्तारि चादिजाईओ। आयावं उज्जोयं थावरसाहारणं सुहुमं ॥ १३२७ ॥ तिन्नि महानिहाओ अट्ठगसेसं तओऽणुदिण्णाणं । वेयाण जहन्नयरं तत्तो बीयं तओ छक्कं ॥ १३२८ ॥ तत्तो य तइयं वेयं एक्ककं तो कमेण संजलणं । सव्वत्थ सावसेसे मग्गिल्ले लग्गइ पुरिल्ले ॥ १३२९ ॥ आख्यातार्था, नवरं 'सव्वत्थेत्यादि सर्वत्र 'मग्गिल्ले' पाश्चात्येऽनन्तानुबन्ध्यादिके कर्मणि क्षपयितुमारब्धे सावशेष एव 'पुरिल्ले अग्रतने मिथ्यात्वादिके कर्मणि लगति क्षपयितुं प्रवर्तते, इत्येवं तावद् वाच्यं यावद् मायायां सावशेषायामेव लोभे लगति । ततश्च मायाशेष लोभं च युगपत् क्षपयतीति ॥ १३२७ ॥ १३२८ ॥ १३२९ ॥ ननु कियति कर्मणि क्षीणे किनामाऽसौ भवति ?, इत्याह दसणमोहक्खवणे नियट्टि अनियट्टिबायरो परओ। जाव उ सेसो संजलणलोभसंखेजभागो त्ति ॥१३३०॥ तदसंखिजइभागं समए समए खवेइ एक्ककं । तत्थइ सुहुमसरागो लोभाणू जावमेको वि॥ १३३१ ॥ खीणे खवगनिगंठो वीसमए मोहसागरं तरि । अंतोमुहत्तमुदहि तरिउ थाहे जहा पुरिसो ॥१३३२॥ द्वितीय-तृतीयकपायानष्टारभते समकमेषां च । क्षपिते मध्यभागे प्रकृतीः षोडश क्षपयति ॥ १३२६ ॥ २ नरक-तिर्यगानुपूज्यौं गती चतस्रश्चादिजातयस्तु । आतापमुद्द्योतं स्थावरसाधारणं सूक्ष्मम् ॥ १३२७॥ तिस्रो महानिद्रा भएकशेषं ततोऽनुदीर्णानाम् । वेदानां जघन्यतरं ततो द्वितीयं ततः षट्कम् ॥ १५२८ ॥ ततश्च तृतीयं वेदमकैकं ततः क्रमेण संज्वलनम् । सर्वत्र सावशेषे पाश्चात्ये लगति पुरातने ॥ १३२९ ॥ ३ दर्शनमोहक्षपणे निवृत्तिरनिवृत्तिबादरः परतः । यावतु शेषः संज्वलनलोभसंख्येयभाग इति ॥ १३३.॥ सदसंख्येयभागं समये समये क्षपयत्यैकैकम् । तत्रापि सूक्ष्मसरागो लोभाणन् यावदेकोऽपि ॥ १३॥ ४ क्षीणे क्षपकनिन्थो विश्राम्यति मोहसागरं तीवा । अन्तर्मुहूर्तमुदधि तीर्वा साधे यथा पुरुषः ॥ १२३२ ।। OTomaraRavA ॥५७५|| Forsonal Prese Only www.jainelibrary.org
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy