SearchBrowseAboutContactDonate
Page Preview
Page 178
Loading...
Download File
Download File
Page Text
________________ विशेषा- ॥५७६॥ 'तदसंखिज्जइभागं ति तस्य संज्वलनलोभसंख्येयभागस्यासंख्येयतमो भागस्तदसंख्येयतमो भागस्तम् । 'खीणे त्ति' लोभाणुमात्रेऽपि सर्वथा क्षीण इत्यर्थः, क्षपकनिन्थतामवाप्य मोहसागरं तीवोऽन्तर्मुहूर्तकालं विश्राम्यति, यथोदधिं बाहुभ्यामुत्तीर्य स्ताघेगाधे पदप्रचारलङ्घनीये जानुदनादिके जले प्राप्तः कश्चित् तारकपुरुषो विश्राम्यति । शेषं गतार्थमेवेति ।। १३३० ॥१३३१॥ १३३२॥ __ ततः क्षीणमोहः सन्नसौ किं करोति', इत्याह छउमत्थकालदुचरिमसमए निदं खवेइ पचलं च । चरिमे केवललाभो खीणावरणंतरायस्स ॥१३३३॥ क्षीणमोहच्छद्मस्थकालस्यान्तर्मुहूर्तमानस्य योऽसो द्विचरमसमयः, चरमाद् द्वितीयो विचरमः, चरमो वा द्वितीयो यस्मादसौ द्विचरमः, असंख्येयानामेतद्गुणस्थानकसमयानामुपान्त्यसमय इत्यर्थः, तत्र द्विचरमसमये निद्रा प्रचलां च क्षपयति, चरमसमये तु पञ्चविधं ज्ञानावरणम् , पञ्चविधमन्तरायम् , दर्शनचतुष्टयलक्षणं च चतुर्विधं दर्शनावरणं क्षपयित्वा केवलज्ञानमवाप्नोति ॥ १३३३ ॥ अथावरणक्षये केवलज्ञानलाभ इत्यत्र निश्चय-व्यवहारनयवादमुपदर्शयन्नाह आवरणक्खयसमए नेच्छइअनयस्स केवलुप्पत्ती । तत्तोऽणंतरसमए ववहारो केवलं भणइ ॥१३३४॥ निश्चयनयस्याऽयमभिप्रायः- यस्मिन्नेव समये आवरणस्य क्षयः- क्षीयमाणमावरणमित्यर्थः, तस्मिन्नेव समये केवलज्ञानोत्पत्तिः, क्षीयमाणस्य क्षीणत्वात् , क्रियाकाल-निष्ठाकालयोरेकत्वात् ; भेदे चान्यत्र काले क्रिया, अन्यत्र च कार्योत्पत्तिरिति स्यात् , इदं चायुक्तम् , क्रियाविरहेऽपि कार्योत्पत्त्यभ्युपगमात् , इत्थं च क्रियारम्भकालात् पूर्वमपि कायोत्पत्तिप्राप्तेरतिप्रसङ्गादिति । व्यवहारनयस्तु- आवरणक्षयसमयादनन्तरसमये केवलोत्पत्ति भणति, आवरणस्य क्षयसमये क्षीयमाणत्वात् , क्षीयमाणस्य चाक्षीणत्वात् , क्रियाकाल-निष्ठाकालयोर्भेदात् , तदेकत्वे च क्रियाकालेऽपि कार्यस्य सत्त्वे क्रियावयर्थ्यप्रसङ्गात् । न च समानकालभाविनोः क्रिया-कार्ययोः कार्यकारणभावो युज्यते, सव्ये-तरगोविषाणादीनामपि तत्मसङ्गात् ॥ १३३४ ।। तथाच व्यवहारनयो निजपक्ष समर्थयति . छपस्थकालद्विचरमसमये निद्रां क्षपयति प्रचलां च । चरमे केवललाभः क्षीणावरणान्तरायस्य ।। १३३३ ॥ २ भावरणक्षयसमये नैश्चयिकनयस्य केवलोत्पत्तिः । ततोऽनन्तरसमये व्यवहारः केवलं भणति ।। १३३४॥ ५७६॥ Jan Education Internatio For Personal and Private Use Only www.jaineltrary.org
SR No.600164
Book TitleVisheshavashyak Bhashya Part 03
Original Sutra AuthorJinbhadragani Kshamashraman
AuthorChaturvijay
PublisherHarakchand Bhurabhai Shah
Publication Year
Total Pages202
LanguageSanskrit
ClassificationManuscript & agam_aavashyak
File Size14 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy