________________
स्मारपूर
वृहद्वतिः ।
विशेषा० ॥५७७॥
BHOSTATISTRatanAMARPAN
नाणं न खिजमाणे, खीणे जुत्त जओ तदावरणे । न य किरियानिट्ठाणं कालेगत्तं जओ जुत्तं ॥ १३३५॥
यस्मात् क्षीयमाणे तदावरणे ज्ञानमुत्पद्यत इत्येतद् न युक्तम् , अस्य क्रियाकालत्वात् , तत्काले च कार्यसत्त्वाभ्युपगमस्य दूषितत्वात् । किन्तु क्षीण एव तदावरणे ज्ञानं युज्यते, अस्य निष्ठाकालत्वात् । न च क्रिया-निष्ठयोः कालकत्वं युज्यते, प्रतिविहितत्वादिति ॥ १३३५॥
अथ निश्चयनयः प्राहजैइ किरियाए न खओ को हेऊ तप्परिक्खए अन्नो ? अह ताए, किह काले अन्नत्थ तई, खओऽणत्थ ? ॥१३३६॥।
हन्त ! व्यवहारवादिन् ! आवरणस्य क्षये भवता केवलोत्पत्तिरिष्यते, न तु तत्र क्षीयमाणे। तदत्र भवन्तं पृच्छामः- आवरणक्षयकाले क्रिया समस्ति, नवा ? । यदि नास्ति, तर्हि क्रियामन्तरेणावरणक्षये कोऽन्यो हेतुरिति वक्तव्यम् ?- न कोऽपि प्राप्नोतीत्यर्थः । अथास्त्यावरणक्षयकाले तद्धेतुभूता क्रिया, तया च तत्क्षयो विधीयते; तायातं क्रियाकाल-निष्ठाकालयोरेकत्वम् , इति कथमुच्यते- 'अन्यसमये क्रिया, अन्यत्र च तत्परिक्षयः १ ॥ १३३६ ।। किश्चकिरियाकालाम्म खओ जइ नत्थि तओन होज्ज पच्छावि । जइवाकिरियस्य खओ पढमम्मि विकीस किरियाए ॥१३३७॥
यदि क्रियाकालेऽप्यावरणस्य क्षयो नास्ति, ततः पश्चादप्यसौ न भवेत् , अक्रियत्वात् , पूर्वकालवदिति । अथवा, यदि क्रियानिवृत्तौ द्वितीयसमये क्रियस्य सत आवरणक्षयोऽभ्युपगम्यते, तर्हि क्रियान्वितप्रथमसमये किं क्रियया, तामन्तरेणाप्यावरणक्षयोपपत्तेः, क्रियाविरहितद्वितीयसमयवदिति ॥ १३३७ ।। क्रियाकाल-निष्ठाकालयोश्चैकत्वमागमेऽप्युक्तम् , इति निश्चयः स्वपक्षं द्रढयन्नाह
, ज्ञान न झीयमाणे, क्षीणे बुक्तं यतस्तदावरणे । न च क्रियानिष्ठानं कालकत्वं यतो युक्तम् ॥ १२३५ ॥ २ बदि क्रियया न क्षयः को हेतुस्तपरिक्षयेऽन्यः । अथ तया, कथं कालेऽम्यत्र सा, क्षयोऽन्यत्र ॥ 10॥ ३ कियाकाले भयो यदि नास्ति ततो न भवेत् पश्चादपि । यदिवाऽक्रियस्थ क्षयः प्रथमेऽपि किं क्रियया ॥१३॥
| ॥५७७॥
Forsonal
Prese Only